________________ નૈષધીયíરતે द्वितोयसर्ग: अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्ततः / वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः // 1 // यः-अथ स द्विजः जगत्यधीश्वरात् ततः पुरुषोत्तमात् मुक्तिम् अधिगत्य तम् आनन्दम् यः वचसाम् अपि गोचरः न / 1-अथ मोचनानन्तरम् स द्विजः पक्षी हंस इत्यर्थः ( 'दन्न-विप्राण्डजा द्विजाः' इत्यमरः ) थिव्या अधीश्वरात् स्वामिनः भूपतेरित्यर्थः (10 तत्पु० ) ततः तस्मात् पुरुषोत्तमात् पुरुषेषु श्रेष्ठात् नलादित्यर्थः ( स० पु० ) मुक्ति मोचनम् अधिगत्य प्राप्य तम् आनन्दं हर्षम् प्राप्तवान् , य आनन्दो वचसाम् वाचाम् अपि गोचरः विषयः न अवर्णनीय इत्यर्थः वर्तते / अत्र शन-शक्त्या द्वितीयोऽर्थोपि धोत्यते, तद् यथा-द्विजः कश्चित् ब्रह्मनिष्ठो विप्रः ततः जगति संसारे अधोश्वरात् सर्वोत्कृष्टात् पुरुषोत्तम त् श्रीपतेः ('श्रीपतिः पुरुषोत्तमः' इत्यमरः) ते यावत् सकाशात् तदनुग्रहादिति यावत् मुक्तिम् मुक्तिसाधनं ज्ञानमित्यर्थः ( अत्र साधनाथें ऋते ज्ञानान्न मुक्तिरिति श्रुतेः ) अधिगत्य तम् आनन्दम् ब्रह्मरूपम् 'आनन्दं ब्रह्मेति' श्रुतेः , यः वचसाम् अपि गोचरो न, वाचामगोचरोऽस्तीत्यर्थः 'न तत्र वाग् गच्छतीति श्रुतेः / ात मनसोऽप्यगोचर आनन्दः 'न मनो गच्छती'ति श्रुतेः। अस्मिन् सगे अश्रान्तस्यायेकशत. पर्यन्तं वियोगिनीवृत्तम् , तल्लक्षणं यथा-विषमे ससजा गुरुः समे, समरा लोऽथ गुरुवियोअर्थात् यत्र प्रथम-तृतीय-पादयोः द्वौ सगप्पो, जगणः गुरुश्च, द्वितीय-चतुर्थ-पादयोश्च सगणगणा लघुः गुरुश्च भवन्ति सा वियोगिनी। अस्या एव नामान्तरे वैतालीयम् , सुन्दरी चापि / Tisisisi SIISSIISI SIS अधिग-त्य जग-त्यधोश्व-गदथ-मुक्ति-पुरुषोत्त-भात्ततः // 1 // करण-अधीश्वरः अधि ( उपरि ) ईश्वरः ईष्टे इति श्+वरच् ( कर्तरि ) / वचः उच्यते इति वच+असुन् ( मावे ) / गोचरः गावः ( इन्द्रियाणि ) चरन्त्यस्मिन्निति गो+ व (निपातित ) / आनन्दः आ+/नन्द्+घञ् ( मावे ) / द्विजः द्वाभ्याम् उदरात् / जायते इति दि+/जन्+ड: पक्षी, विप्र-पक्षे द्विः द्विवारं जायते इति / यथाऽऽह मनुः। जायते शूद्रः संस्काराद् द्विज उच्बते' इति / नुवाद-तदनन्तर वह पक्षी ( हंस ) भूपति उस पुरुषोत्तम ( पुरुषों में श्रेष्ठ नल ) से मुक्ति कारा ) पाकर उस आनन्द को प्राप्त हुआ, जो वाणी का मी विषय नहीं (ठीक उस तरह जैसे