SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चतुर्थसर्गः उचितम् योग्यम् तन्निवारणक्षममिति यावत् श्वसनम् वायुम् ('श्वसनः स्पर्शनो वायुः' इत्यमरः) एव अस्त्रम् वायव्यास्त्रमित्यर्थः प्रमुञ्चत् त्यक्तवती। अभिनवमेघम् कामदेव-प्रक्षिप्तं पर्जन्यास्त्रं मन्यमाना दमयन्ती प्रतिशस्त्ररूपेण तम् प्रति निःश्वासरूपेण वायव्यास्त्र प्रक्षिप्तवतीति मावः अर्थात् प्रावृषि नवोदित मेघं वीक्ष्य समुद्दीपितकामा सा दीर्घ-दीर्घ-निःश्वासान् मुमोच / / 39 / / व्याकरण-प्राम्बुदम् अम्बु ददातीति अम्बु/दा+कः ( कर्तरि ) अम्बुदः, अम्बुदस्येदमिति अम्बुद्+अण् / उदस्तम् उत्+ अस्+क्तः ( कर्मणि ) / श्वसनः श्वसित्यनेन जीव इति श्वस+ल्युट ( करणे)। अनुवाद-वह सुन्दर गात वाली ( दमयन्ती) नये मेघ को अना द्वारा ( अपने प्रति ) फेका हुआ पार्जन्यास्त्र देखकर लंबी-लंबी आहों के बहाने उस (अना) को लक्ष्य करके (प्रतीकार के) उचित वायव्यास्त्र छोड़ देती थी॥३९॥ टिप्पणी-यहाँ भी पूर्व श्लोक की तरह मल्लिनाथ सापहवोत्प्रेक्षा तथा विद्याधर अतिशयोक्ति और अपहृति बता रहे हैं। हमारा मत भी पूर्व-जैसा ही है। 'मम्बुद' 'माम्बुदं' में छेक और अन्यत्र वृत्त्यनुप्रास है। माव यह है कि नया ( वर्षाकालीन ) मेघ विरहि-जनों को असह्य होता है। दमयन्ती की लंबी 2 आहे महान् वायु बनकर उस वर्षा-मेघ को दूर भगा देगी। वायु मेषों को मगाता ही है। रतिपतिप्रहितानिलहेतितां प्रतियती सुदती मलयानिले / तदुरुपतापमयात्तमृणालिकामयमियं भुजगास्त्रमिवादित // 40 // अन्वयः-सुदती इयम् मलयानिले रतिपति-प्रहितानिलहेतिताम् प्रतियती तदुरु''मयम् भुजगास्त्रम् इव आदित। टीका-सु शोभना दन्ता यस्याः तथाभूता (प्रादि व० वी०) इयं दमयन्ती मलयस्य मलयाचलस्य अनिले पवने दक्षिणपवने इत्यर्थः रस्याः पतिः (10 तत्पु० ) काम इत्यर्थः तेन प्रहिता प्रेषिता प्रक्षिप्तेत्यर्थः ( तृ. तत्पु०) अनिलहेतिः ( कर्मधा० ) भनिखस्य वायोः हेतिः अस्त्रम् ( 50 तत्पु० ) तस्या भावः तत्ता ताम् वायव्यास्त्रतामित्यर्थः / 'हेतिः शस्त्रं प्रहरणं घायुधं चास्त्रमेव च' इति हलायुधः) प्रतियती जानती तेन वायव्यास्त्रेण य: उहतापः (त. तत्पु०) उरु महान् चासौ तापः संतापः ( कर्मधा० ) तस्मात् भयात् भीतेः कारणात् (पं० तत्पु०) माता गृहोता मृणालिका मृणालदण्डा ( कर्मधा० ) एवेति मणालिकामयम् विसरूपमित्यर्थः भुजगास्त्रं भुजग एवास्त्रम् ( कर्मधा० ) सास्त्रम् इव श्रादित गृहीतवती। मलयानिको विरहियां महातापकरो मवतीति तं कामस्य वायव्यास्त्रम् अवबुध्य दमयन्ती शैत्यार्थमानीतां मृणालिका सस्त्रिरूपेण प्रयुक्तवतीति मावः // 40 // व्याकरण-सुदती-इसके लिए सर्ग 2 श्लोक 77 देखिए / हेति हन्यतेऽनया इति/हन्+ तिन् ( करणे ) एत्व निपातित / प्रतियती प्रति+Vs+शत+डीपू / भात आ+ दा+क्त (कर्मणि ) / मृपालिकामयम् स्वरूपाथे मयट् / श्रादित बा+/दा+लुङ, ईश्वम् सिचो लोपः /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy