________________ द्वितीयसर्गः तस्यां चलाः चञ्चलाः ( स० तत्पु० ) चेलान्चलाः ( कर्मधा०) चेलानां ध्वजवस्त्राणाम् अश्वला: अग्राणि ( 10 तत्पु० ) एव दण्डः प्रतोदाः ( कर्मधा० ) तैः ताडनाः आघाताः (तृ० तत्पु० ) दिवि गगने व्रजते गच्छते हेलेः सूर्यस्य (हेलिरालिगमे रवी' इति यादवः ) ये हयाः वाजिनः (10 तत्पु०) तेषां या आलि: पंक्तिः तस्याः कालनां प्रेरणाम् ( सर्वत्र प० तत्पु० ) सृजते कुर्वते अरुणाय सूर्यसारथये विश्रमं विश्रान्ति व्यतरन् प्रादुः। गगन-चुम्बिभवनोपरि प्रचलत्पताकावनप्रान्ताः सूर्याश्वपृष्ठेषु ताडनां कृत्वा प्रेरयन्ति स्म, सारथिररुणश्च विश्राम्यति स्मेति भावः // 80 // व्याकरण-ताडना ताड्+युच् ( भावे )+टाप् / कालना/काल्+युच ( मावे )+ टापू / विश्रमः-वि+Vश्रम् +घञ् (नोदात्तोपदेशस्य० 73.34) वृद्धि निषेध / अनुवाद-जिस ( नगरी) की भवन-पंक्तियों के ऊपर हिल रहे ध्वज-वस्त्रों के प्रान्तभाग-रूपी छड़ी के प्रहार आकाश में जा रहे ( और ) सूर्य के घोड़ों की कतार को चला रहे सारथि अरुण को विश्राम दे दिया करते थे॥८० // टिप्पणी-यहाँ गृह-ध्वजाओं के अग्रभागों का सूर्य के घोड़ों के साथ सम्बन्ध न होने पर भी सम्बन्ध बताया गया है, अतः असम्बन्धे सम्बन्धातिशयोक्ति है। इससे यह ध्वनित होता है कि नगरी के भवन बहुत ऊँचे-ऊँचे थे। इस तरह यहाँ अलंकार से वस्तुध्वनि है। शब्दालंकार वृत्त्यनुप्रास है। क्षितिगर्मधराम्बरालयैस्तलमध्योपरिपूरिणां पृथक् / जगतां खळु याखिलाभुताजनि सारैर्निजचिह्वधारिमिः // 81 // अन्वयः-अखिला या ( नगरी ) तलमध्योपरिपूरिणाम् जगताम् पृथक् निज-चिह्नधारिमिः, सारैः, क्षितिगर्भ-धराम्बरालयः अद्भुता अजनि किल। टीका-अखिला समस्ता या कुण्डिननगरी तलं पातालम् च मध्यं पृथिवी च उपरि स्वर्गश्च (द्वन्द्व ) तानि पूरयितुं शीलमेषां तथोक्तानाम् ( उपपद तत्पु० ) जगतां लोकानां त्रिलोक्या इत्यर्थः पृथक् अतंकीर्ण यथा स्यात्तथा भिन्न-भिन्नरूपेणेति यावत् निजं स्वकीयं यत् चिह्न लक्षणम् (कमंधा०) पातालस्य चिह्न सुवर्णरत्नादि-निधिः, पृथिव्याश्चिह्नधान्यादि, स्वर्गस्य चिह्नच स्रक्चन्दनाद्युपभोगवस्तू न धारयितुं शीलमेषामिति तथोक्तः ( उपपद तत्पु०) सारैः उत्कृष्टश्च ( 'सारो बले स्थिरशि च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः ) क्षितिगर्भ धराया नीचैश्च धरायां भूपृष्ठे च अम्बरे भाकाशे च (इन्द्र ) आलयः गृहैः अद्भुता आश्चर्यकरी अजनि जाता। किलेति वार्तायाम् ( वार्ता-संभाव्ययोः किल' इत्यमरः) कुण्डिनीनगर्या गृहास्त्रिभूमिका आसन् , निम्नभूमिकायां पाताल-चिह्न सुवर्णादि निधिः, मध्यमभूमिकायां धराचिह्न भोज्यवस्तूनि धान्यादीनि, उपरितनभूमिकायाश्च स्वर्गाचह्न भोग्यवस्तूनि स्रक्चन्दनादीन्यासन् अत एव त्रिजगद्रूपत्वात् साऽदभुता आसीदिति भावः // 81 // व्याकरण-०पूरिणाम् , धारिभिः ताच्छील्ये पिनिः / अजनि+/जन्+ङ कर्तरि (च्लेश्वणादेशः)। अनुवाद-जो सारी ( नगरी ) नीचे, मध्य और ऊपर व्याप्त हुए ( तीनों ) लोकों ( पाताल,