________________ नैषधीयचरित अन्वय-उच्चैः पटुः स मघोनः तेन तेन वचसा एव कपटम् वेद स्म। अथ तदुचिताम् वाणीम् बाचरत् , हि कुरिलेषु आवम् नीतिः न ( मवति ) / टीका-मुचः अत्यन्तम् पटुः चतुरः स नलः मघोनः इन्द्रस्य तेन तेन पूर्वोक्तेन 'पाणिपोडनमह' 'स्वामिहै वमनिवेश्य' इत्यादिना वचसा वचनेन एव कपटम् छलम् वेद स्म अजानात् / अथ अनन्तरम् तस्य इन्द्रकपटस्य उचिताम् योग्याम् ( 10 तत्पु० ) वाणीम् वाचम् आचरत् स्वयमपि कपटोक्तिमकरोदित्यर्थः,हि यतः कुटिलेषु वक्रेषु जनेषु प्राजधम् ऋजुभावः निष्कपटतेति यावत् मीतिः न्यायः न मवति / कटिषु निष्कपटमावेन न अपि तु कपटेनैव व्यवहरणीयमिति भावः // 103 // म्याकरण-मघोनः इसके लिए पीछे श्लोक 37 देखिए / तेन तेन वीप्सायो द्वित्वम् / वचसा Vव+असुन् ( मावे ) / प्राजवम् ऋजोर्भाव इति ऋजु+अण् / अनुवाद-अति चतुर वह ( नल ) इन्द्र के तत्तत् कथन से ही ( उमके ) कपट को जान गये; बाद को उस ( कपट ) के योग्य बाणी बोले, क्योंकि कुटिल लोगों के प्रति निष्कपट व्यवहार नीति नहीं होतीं // 103 // टिप्पणी-नल को इन्द्र जैसा समझता था, उससे वे कहीं अधिक चतुर निकले। वे इन्द्र की बालसाजी एवं छल-कपट तुरत समझ गये। अतः उन्होंने 'शठे शाठ्यं समाचरेत्' वाली नीति अपनानी ही ठीक समझी। भारवि का कहना है-'व्रजन्ति ते मूढधियः पराभवं, भवन्ति मायाविषु ये न मायिनः'। यहाँ चतुर्थ पाद-गत सामान्य बात से ऊपर कही विशेष बात का समर्थन किया गया है, इसलिए अर्थान्तरन्यास है। शब्दालंकारों में 'प' 'पटु' में छेक और अन्यत्र इत्यनुप्रास है। सेयमुच्चतरता दुरितानामन्यजन्मनि मयैव कृतानाम् / युष्मदीयमपि या महिमानं जेतुमिच्छति कथापथपारम् // 104 // अन्धयः-(हे देवाः, ) सा इयम् अन्यजन्मनि मया एव कृतानाम् दुरितानाम् उच्चतरता, या कयापथपारम् युष्मदीयम् महिमानम् जेतुम् इच्छति / टीका-(हे देवाः, ) सा इयम् एषा अन्यस्मिन् जन्मनि ( कर्मधा० ) पूर्वजन्मनीत्यर्थः मया एव न तु मत्पूर्वपुरुष्णैः कृतानाम् विहितानाम् दुरितानाम् पापानाम् ('पापं दुरित-दुष्कृतम्' इत्यमरः) चतरता अतिशयेनोच्चता उत्कृष्टतेति यावत् अस्तीति शेषः या कथायाः कथनरय पन्थाः मार्गः प० तत्पु०) तस्य पारम् परतटम् परतटवति दूरमित्यर्थः वाग्व्यापारातीतमिति यावत् युष्मदीयम यौष्माकीपम अपि महिमानम् माहात्म्यम् प्रभावम् आशामिति यावत् जेतुम् पराभवितुम् लङ्घिमित्यर्थः इच्छति अभिलषति / पूर्वजन्मकृतानि ममैव पापानि महिमशालिनीम् भवदीयाशा न पालयितुम् मां विवशयन्तीति भावः // 104 // व्याकरण-दुरितानाम् दुर्+Vs+क्त : ( मावे ) / उच्चतरता उच्च +तरप्+तल्+ . राप् / पारम् यारकानुसार 'परं भवति' इति / युष्मदीयम् युष्माकम् अयमिति युष्मद्+छ,छको ईय / महिमानम् महतो भाव इति महत् +इमनिच / इमनिजन्त पुंल्लिग होते हैं।