________________ चतुर्थसगः अन्वयः-विरहात्तमुखानतेः दमस्वसुः मुखम् अश्रुझरप्लुते हृदि प्रतिफलत् सत् हृदय-मानम् नलम् चुम्बितुम् उपेत्य आगमितम् किल / / टीका-विरहेण वियोगेन प्रात्ता परिगृहीता स्वीकृतेति यावत् ( तृ० तत्पु० ) मुखानतिः / कर्मधा० ) मुखस्य भानतिः नम्रीभावः (10 तत्पु० ) यया तथाभूतायाः (ब०बी०) दमस्य स्वसुः भगिन्या दमयन्त्या इत्यर्थः ( 10 तत्पु०) मुखम् आननम् अत्रखाम् झरः प्रवाहः (10 तरपु० ) तेन लुते परिपूर्णे ( तृ० तत्पु० ) हदि वक्षःस्थले प्रतिफलत प्रतिबिम्बितम् सत् हृदयं भजति आभयतीति तथोक्तम् ( उपपद तत्पु० ) हृदयस्थितमित्यर्थः नलम् चुम्बितुम् चुम्बनविषयीकतुंम् उपेस्य समीपं गत्वा प्रागमितम् सम्जातागमनम् पुनरावृत्तमिति यावत् किल सम्भावनायाम् ( 'बार्ता सम्भाव्ययोः किल' इत्यमरः ) विरहात् दमयन्त्या मुखं नम्रीभूतम् , अनुपातश्चामवदिति भावः // 13 // व्याकरण-प्लुते/प्लु+क्तः ( कर्तरि ) / प्रात्त आ+/दा+क्तः ( कर्मणि ) / प्रानतिः आ+/नम् +क्तिन् ( भावे ) / हृमयमाजम् हृदय+ मज+क्विप् ( कर्तरि ) / प्रागमितम् आगमः सजातोऽस्येति आगम+इतन् / अनुवाद-विरह के कारण मुख नीचे किए दमयन्ती का चेहरा अश्र-प्रवाह से पूर्ण छाती पर प्रतिबिम्बित हुआ ऐसा प्रतीत होता था मानो हृदय में बैठे हुए नल का चुम्बन करने हेतु पास जाकर (वापस ) आया हुआ हो // 13 // टिप्पणी-यहाँ छाती पर प्रतिबिम्बित मुख पर हृदय में प्रवेश करके वापस आने की कवि की कल्पना में उत्प्रेक्षा है जिसका वाचक शब्द 'किल' है। विद्याधर ने उत्प्रेक्षा के साथ 2 अतिशयोक्ति मो मानी है। शायद छाती पर मुख प्रतिविम्ब का असम्बन्ध होने पर भी सम्बन्ध-प्रतिपादन से असम्बन्धे सम्बन्धातिशयोक्ति होगी। शब्दालंकार वृत्त्यनुप्रास है। पूर्व श्लोकों में प्रतिपादित चिन्ता सञ्चारी भाव का अनुभाव, अर्थात् बाह्य प्रतिक्रिया यहाँ अश्रु-झर-रूप में व्यक्त की गई है। सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन मृगीदृशः। अकलि नि:श्वसितेन विनिर्गमानुमितनिहृतवेशनमायिता // 14 // अन्वयः-मृगीदृशः निःश्वसितेन गन्धवहन मनसि ( विद्यमानम् ) सुहृदम् स्मरम् अग्निम् उदञ्चयितुम् विनिर्गमा मायिता अकलि। टीका-मृग्याः हरिण्याः शौ नयने इव दशौ ( उपमान तत्पु० ) यस्याः तथाभूतायाः दमयन्त्याः निःश्वसितेन निःश्वासेन निःश्वासरूपेणेत्यर्थः गन्धवहेन वायुना मनसि हृदये ( विद्यमानम् ) सुहृदम् मित्रं स्मरं कामम् एव अग्नि वह्निम् उदश्चयितुम् उद्दोपयितुं विनिगमेन बहिः निस्सरणेन अनुमितम् अनुमानविषयीकृतम् ( तृ० तत्पु० ) नितम् गुप्तम् पूर्वमशातमित्यर्थः यद् वेशनम् अन्त:प्रवेशः ( उभयत्र कर्मधा० ) तस्मिन् मायिता मायाविस्वम् ( स० तत्पु०) अकलि कलितम् गृहीतमित्यर्थः / मुखात् उष्णनिःश्वासनिस्सरणेनानुमीयते स्म वायुः प्रच्छन्नतया तस्या हृदयगतं स्वमित्र कामाग्नि धुक्षयित्वा बहिरागत इति भावः / / 14 / /