________________ चतुर्थसर्गः * 235 कुरु करे गुरुमेकमणेघनं बहिरितो मुकुरञ्च कुरुष्व मे। विशति तत्र यदैव विधुस्तदा सखि ! सुखादहितं जहि तं द्रुतम् // 59 // अन्वयः-हे सखि, एकम् गुरुम् अयोधनम् करे कुरु; इतः बहिः मे मुकुरम् च कुरुष्व, यदा एक विधुः तत्र विशति, तदा ( एव ) सुखात् तम् अहितम् द्रुतम् जहि / टीका-हे सखि आलि, एकम् गुरुम् मारिणम् अयोधनम् अयसः लोहस्य धनम् मुद्गरम् (10 तत्पु० ) करे हस्ते कुरु धारय; इतः अस्मात् स्थानात् मे गृहाभ्यन्तरादित्यर्थः बहिः मे मम मुकुरम् दर्पणम् च कुरुष्व निधेहीत्यर्थः यदा एवं यस्मिन्नेव समये विधुः चन्द्रः तत्र मुकुरे विशति प्रवेशं करोति प्रतिबिम्बितो भवतीत्यर्थः तदा तस्मिन्नेव समये सुखात् सौकयेण तम् अहितम् वैरिएं चन्द्रम् जहि मारय चूर्ण येत्यर्थः तद्धननानन्तरं मे शान्तिर्भविष्यतीति मावः / / 59 // व्याकरण-अयोधनः अयो लौहं हन्यते अनेनेति अयस् + हन् + अप , धनादेश / विशति भविष्यदर्थ में लट् / जहि हन्+लोट् आदेश प्र० पु०। अनुवाद-हे सखी, एक मारी लोहे का हथौड़ा हाथ में रख, यहाँ ( कमरे ) से बाहर मेरा दर्पण घर, जभी चन्द्रमा उसके मीतर प्रवेश करेगा, फौरन उस शत्रु को मार डाल। - टिप्पणी-ध्यान रहे कि चन्द्रमा के हिरन को पत्ता खिलाना, चकोर के बच्चे को समुद्र-पान सिखाना, चाँद की परछाई को चूर-चूर कर देना इत्यादि वाते कालिदास के यक्ष को मेघ से बाते करने की तरह काम की उन्माद व्यभिचारी माव के अनुमाव-प्रतिक्रियायें है। 'हितं' 'हि तं' मे यमक, 'सखि' 'सुखा' में छेक, 'कुरु' 'करे' 'कुरं' 'कुरु' में क और र की एक से अधिक बार आवृत्ति होने से छेक न होकर वृत्त्यनुपास हो होगा। उदर एव तः किमुदन्वता न विषमो बडवानलवद्विधुः। विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः // 10 // भन्धयः-उदन्वता विषमः विधुः वडवानलवत् उदरे एव किम् न धृतः 1 अमुना उज्झितम् अपि अमुम् विभुः स्मरहरः विषवत् किम् न बुभुजे ? टोका-उदन्वता समुद्रण ( 'उदन्वानुदधिः सिन्धुः' इत्यमरः ) विषमः दुःसहः अथ च विषण मीयते उपमीयते इति विषतुल्य इत्यर्थः विधुः चन्द्रमाः वडवानल इवेति वडमानलवत् और्वाग्निबत् उदरे कुक्षौ स्वाभ्यन्तरे एवेत्यर्थः किम् कस्मात् न कृतः स्थापितः ? अमुना एतेन समुद्रेण उमितम् त्यक्तम् बहिः निस्सारितमित्यर्थः अपि अमुम् विधुम् विभुः समर्थः स्मरहरः महादेवः विषवत् कालकूटवत् किम् कस्मात् न बुभुजे भुक्तवान , यथा महादेवेन समुद्रनिःसृतकालकूटविषस्य पानं कृतम् तथैव समुद्रानिःसृतचन्द्रमसोऽपि कस्मान्न पानं कृतं ? तदभावे नो बिरहिणीनां शान्तिरमविष्यदिति मावः // 60 // म्याकरण-उदन्यता उदकमस्मिन्नस्तीति उदक+मतुप , उदक को उदन् आदेश (निपातनात ) म को व परवानलबत् बडवानल+वत् ( तेन तुल्यं क्रिया चेद्वति:' 5 / 1 / 115) विभुः विशेषेण भवतीति वि+VS+ / बुभुजे भुज+लिट् /