SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते करनी पड़ेगी। इसके अतिरिक्त, नल के जीवित-काल में हो उन्हें 'स्मृति-गत' बताकर 'प्रातः स्मरणीय राजाओं की पंक्ति में कवि द्वारा ले आना मी हम उचित नहीं कहेंगे। मृत्यु के बाद ही लोग 'स्मृतिगत' होते हैं, पहले नहीं, 'फल' 'फलं' तथा 'खिलं' 'खलु' में छेक और अन्यत्र वृत्त्यनुप्रास है। सर्गान्त में छन्द-परिवर्तन नियम के अनुसार यहाँ कवि ने द्रुतविलम्बित का प्रयोग किया है जिसका लक्षण 'नमौमरौ' है। इष्टं नः प्रति ते प्रतिश्रुतिरभूधाध स्वरालादिनी धर्मार्था सृज तां श्रुतिप्रतिमटीकृस्यान्विताख्यापदाम् / स्वस्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशनाद् द्रव्याणां शितिपीतलोहितहरिनामान्वयं लुम्पतु // 135 // अन्वयः-(हे नल ) नः इष्टम् प्रति स्वराहादिनी ( तथा) धर्मार्था या ते प्रतिश्रुतिः अभूत् ताम् अद्य अति-प्रतिमटीकृत्य अन्विताख्यापदाम् सून, पुनः त्रिभुवनम् पुनती त्वत्कीति: शुभ्रादयादेशनात् द्रव्यापाम् शिति "न्वयं लुम्पतु। टीका-हे नल नः अस्माकं देवानाम् इष्टम् अमीष्टं प्रति लक्ष्यीकृत्य स्वः स्वर्गः तद्वत् प्राहला. दयति आनन्दयतीति तथोक्ता ( उपपद तत्पु० ) दिव्यानन्दं ददतीत्यर्थः, यथा धर्मः अर्थः प्रयोजनं यस्था तथाभूता (40 वी० ) 'धर्मप्रयोजनिकेत्यर्थः या ते तत्र प्रतिश्रुतिः 'जीवितावधि' इत्याधात्मिका प्रतिशा अभूत् जाता, ताम् निजप्रतिशाम् अथ इदानीं श्रुतेः वेदस्य प्रतिभटा प्रतिद्वन्द्विनी इति अतिप्रतिभटा ( ष० तरपु०) प्रतिगता मटेति प्रतिभटा (प्रादि स० ) अप्रतिभटां प्रतिमा सम्पधमानां कृत्वेति कृत्य वेदतुल्या कृत्वा यथा वेदः सत्यः तथैव सस्यां कृत्वेति यावत् अन्वितं सार्थकम् भाख्यापदम् नामपदम् ( कर्मधा० ) आख्यायाः पदम् (प० तत्पु० ) यस्याः तथाभूताम् (ब० व्रो०) अन्वयाम् प्रतिभूतिः = प्रतिज्ञा सा श्रुतेः प्रतिगतेति श्रुतिवत् सत्येति ताम् अनुगतार्था सृज कुरु / श्रुतिवत् तव प्रतिभूति:=प्रतिज्ञा सत्या भवत्विति भावः / पुनः सत्यीभूतत्वेन च त्रयाणां भुवनानां समाहारः इति ( समाहार द्वि०) त्रोनपि लोकान् पुनती पुनोतान् कुर्वती तव कीर्तिः यशः (10 तत्पु०) शुभस्य श्वेतरूपस्य यत् अद्वयम् अद्वैतम् तस्य भादेशनात् करणादित्यर्थः ( उभयत्र प० नत्पु० ) प्रयाणाम् घट-पटादिपदार्थानाम् शिति कृष्णश्च पीतं च लोहितं रक्तच हरित हरितवति यत् नाम ( सर्वत्र कर्मधा० ) तस्य अन्वयं सम्बन्धं लुम्पतु विनाशयतु, जगति सर्वत्र वद्-धवलयशसो व्याप्तेः द्रव्यगत-तत्तन्नोल-पीतादिरूपाणां विलोपे सर्व श्वेतं स्यादित्यर्थः सर्वत्र ते शुभ्रयशः प्रतरिष्यतीति मावः, अथ च तव प्रतिश्रुतिः ( प्रतिज्ञा ) यस्याः श्रुतेः प्रतिरूपा सापि इष्टम् यज्ञ प्रति उद्दिश्य ऽबर्तते, सापि स्वरैः उदात्तादिमिः प्राहलादिनी श्रोतां श्रुतिसुखावहा, अथ च धर्मार्था चोदनालक्षगो धर्मः' इत्युक्तलक्षणस्य धर्मस्थ प्रतिपादिका तथा श्रयते गुरुपरम्परया श्रवणगोचरीक्रियते इति अन्वर्थनामपदा मवति / स्वस्कीर्तिः त्वया कीर्तिः कीर्तनं यस्याः तथाभूता (व० ब्रो० ) स्वया कोय॑माना, सदा अधीयमानेति यावत् ब्रह्मवादिनी श्रुतिः त्रिभुवनम् श्रवणमननादि द्वारा पुनती पवित्रयन्ती शुभ्रस्य निर्मलस्य निर्दोषस्येति यावत् अद्वयस्य ब्रह्माद्वैतस्य प्रादेशनात् उपदेशात् द्रव्यायाम
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy