________________ द्वितोयसर्गः 41 टीका-यदि चेत् स्मरस्य कामस्य इषवो वाणाः (10 तत्पु०) कुसुमानि पुष्पाणि सन्ति न तु वज्रम् अशनिः अशनिरूपाणीत्यर्थः तत्कालमरपाभावात् , तत् तहिं तानि विषस्य वल्किः लता ( 10 तत्पु० ) तस्या जायन्त इति तथोक्तानि ( उपपद-तत्पु० ) सन्ति, यत् यतः अमू: अमी स्मरेषवः (इषुशब्दस्य विकल्पेन स्त्रीलिङ्गता, तथा चामर:-'पत्री रोप इषुद्धयोः) मम मे हृदयं स्वान्तम् अतितराम् अतिशयेन अमू मुहन् अमोहयन् अमूर्छयन्निति यावत् , अतीतपन् अतापयन् च / अतिमोहस्तापश्च विषम्येव प्रभावाज्जायते, तस्मात्कामस्य बाणानां विषवल्लि जत्वमेवेति भावः // 5 // व्याकरण-वल्लिजानि वल्लि+/जन्+डः ( कर्तरि ) / अमूमुहन्/ मुह +णि+ लुङ् / प्रतीतपन्/तप् +थिच्+लुङ् / अनुवाद-यदि कामदेव के बाण फूल हैं, वज्र नहीं तो दे विष-लता के फूल हैं, तभी तो उन्होंने मेरे हृदय को बुरी तरह से मूर्छित किया है और खूब तपाया है // 59 // टिप्पणी-मल्लिनाथ ने यहाँ विष का कार्य मूर्छा और ताप देखकर कामदेव के फूलों पर विष. वल्लि जत्व की कल्पना होने से उत्प्रेक्षा मानी है। हमारे विचार से यहाँ भृर्जा-ताप लिङ्ग से फूलों के विष-वल्लि जत्व का अनुमान किये जाने से अनुमानालकार है, अनुमान प्रकार यह है-'स्मरेषु कुसुमानि विषवल्लिजानि मूछोंताप-जनकत्वात् यत्र यत्र मूर्छा-तापजनकत्वं तत्र तत्र कुसुमेषु विषवल्लिजत्वम् काश्मीराधधित्यकाजातकुसुमवत्' / शब्दालंकारों में 'तित' 'तीत' में छेक, और अन्यत्र वृत्त्यनु. प्रास है। तदिहानवधौ निमज्जतो मम कन्दर्पशराधिनीरधौ / मव पोत इवावलम्बनं विधिनाकस्मिकसृष्टसंनिधिः // 30 // अन्वयः-(हे हंस ! ) तत् इह अनवधौ कन्दर्पशराधि-नीरधौ निभज्जतः मम विधिन! आकस्मिक-सृष्ट-सन्निधिः पोत इव अवलम्बनं भव / टीका-(हे हंस !) तत् तस्मात् इह अस्मिन् अनवधौ न अवधिः मर्यादा यस्य तथाभूते (ब० बो० ) ( निस्सीम कन्दर्पस्य कामस्य ये शरा: बाणाः ( 10 तत्पु० ) तैः तज्जनित इत्यर्थः य आधिः मानसी व्यथा ( तृ० तत्पु० ) एव नोरधिः जलधिः (कर्मधा० ) तस्मिन् निमज्जतः ब्रडतः मम नलस्य विधिना ब्रह्मणा आकस्मिकम् अकस्मात् मवं यथा स्यात् तथा सृष्ट: जनितः संनिधिः सांनिध्यं (कर्मधा०) यस्य तथाभूनः (ब० वी० ) पोतो जलयानम् इव अवलम्बनम् आश्रयो भव जायस्व / यथा समुद्रे मज्जा: पुरुषस्याकस्मात् भाग्यानीतः पोतोऽवलम्बनं भवति तथैव त्वमपि कामाधिपीडितस्य मेऽवलम्बनं मवेति मावः // 60 // व्याकरण-नीरधिः नोरं धीयतेऽत्रेति नीर+Vवा+किः ( अधिकरणे)। प्राकस्मिक अकस्मात् भव इति अकस्मात्+ठञ् ( अध्यात्मादित्वात् ) 'अव्ययानां ममात्रे टिलोपः' / सन्निधिः सम् +नि+Vा+किः (मावे ) / अन्वयः-(हे हंस, ) इसलि र कामदेव के बाणों को बेदना-रूपी असोम समुद्र में डूबे जा रहे मेरा तुम ऐसा सहारा बनो जैसे कि माग्य द्वारा अकस्मात् लाई हुई किश्ती हुआ करती है // 60 //