________________ द्वितीयसगः भृशतापमृता मया भवान्मरुदासादि तुषारसारवान् / धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सनिधिः // 53 // अन्धयः-( हे हंस, ) भृग-ताप-भृता मया भवान् तुषार-सारवान् मरुत् आसादि, धनिनाम् इतरः सन्निधिः, सताम् पुनः गुणवत्-सन्निधिः एव सन्निधिर्भवतीति शेषः / टोका-(हे हंस, ) भृशोऽत्यधिको यस्तापः दमयन्तीविरहजनितकामज्वर इत्यर्थ ( कर्मधा०) तं बिभर्ति धारयतीति तथोक्तन ( उपपद-त्यु० ) मया नकेन प्रवान् त्वं तुषारस्य हिमस्य यः सारः श्रेष्ठ मागः ( 10 तत्पु० ) अस्मिन्नस्तीति तटान् मरुत् वायुः आसादि प्राप्तः, ज्वर-तप्तस्य कृो यथा शीतो वायुः शान्तिकरो भवति, मत्कृऽपि त्वं तथैवाप्तीत्यर्थः। धनिनां धनिकानाम् इतरोऽन्यः सुवर्णादिरित्यर्थः मन् सम्यग् निधिः सन्निधिः ( कर्मधा० ) सम्यनिधानं भवति सतां सज्जनानां पुनः किन्तु गुणवता गुणिनां सन्निधिः सान्निध्यम् एव सन्निधि: सम्यनिधानं भवति / सज्जना सुत्रर्यादिद्रव्याय महत्त्वं न दत्त्वा गुप्पिलोकानां समागमायव महत्त्वं ददतीतिभावः / / 53 / / ___ व्याकरण-तापमृत् ताप+भृञ् +विप ( कर्तरि ) / प्रासादि आ+/सद् पिच्+ लुङ् ( कर्मवाच्य ) / निधिः निधायते इति नि+Vधा+किः / अनुवाद-( हे हस, ) ( दमयन्ती-सम्बन्धी ) अतिशय ताप रखे हुए मैंने तुम्हें बर्फ का सारमाग लिये वायु पाया है। धनिकों का अन्य ( सुवर्णादि ) हो सच्चा खजाना हुआ करता है किन्तु सज्जनों का गुणवान् लोगों का सान्निध्य ही सच्चा खज़ाना है // 53 // टिप्पणी-यहाँ पूर्वाधं में हस पर महत्त्वारोप करने से रूपक है, उसमें कही गई विशेष बात का उत्तरार्ध में कहो सामान्य बात से समर्थन किये जाने से अर्थान्तरन्यास अलंकार है। मल्लिनाथ ने यहाँ दृष्टान्त माना है जो हमारी समझ में नहीं आ रहा है। शब्दालंकारों में पार' 'सार' (ष-सयोरमेदात् ) तथा 'सन्निधि' 'सन्निधि' में यमक और अन्यत्र वृत्त्यनुपास है। शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम / अमुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् // 54 // अन्वयः-त्रिजगन्मोह-महौषधिः सा शतशः ( मम ) श्रुतिम् आगता एव, अमुना तव शंसितेन ताम् स्वदृशा एव अधिगताम् अमि / टीका-त्रयाणां जगतां समाहार इति त्रिजगत् ( समाहार-दिगु ) तस्य मोहः संमोहनम् (क. तत्पु० ) तस्मिन् महौषधिः ( स० तत्पु० ) महती चासो औषधिः ( कर्मधा०) सर्व जगन्मोहकोषधमित्यर्थः सौन्दयोतिशयात् ; सा दमयन्ती शतशः शनादप्यधिकवारं मम श्रुति श्रोत्रम् भागता प्राप्ता एव, बहुशो तद्विषये मया श्रुतमित्यर्थः, तु किन्त अमुना एतेन तव ते शसितेन कथनेन तां दमयन्ती स्वस्था सात्मनः दृशा नयनेन ( 10 तत्पु० ) एवं अधिगतां दृष्टाम् अमि जानाभि / मित्रेण त्वया सैवंविधा दृष्टा चेन्मयाऽपि सा दृष्टैवेत्यर्थः / / 54 / / / ___ व्याकरण-शतशः शत+शस् ( बह्वर्थकारकत्वात् ) / अतिः अयतेऽनयेति/+तिन् ( करणे ) / शंसितम् Vशंस्+क ( मावे ) / दृक् दृश्यतेऽनेनेति श+विवप् ( करणे ) /