SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 18 नैषधीयचरिते 'रया' 'रया', 'लोक' 'लोक' तथा 'कष' 'कष' में यमक, 'निमे' 'निम' में छेक और अन्यत्र वृत्त्यनुप्रास है। . विनमगिरधःस्थितैः खगैझटिति श्येननिपातशतिमिः / स निरैक्षि दृशैकयोपरि स्यदझाङ्कारिपतत्रिपद्धतिः // 70 // अन्वयः-स्यद.. पद्धति: स श्येन-निपात श'कमिः ( अत एव ) झटिति बिनद्भिः अधः स्थितैः खगैः एकया दृशा उपरि निरैक्षि। ____टीका-स्यदेन वेगेन झाकारिता सजात झाकारा झामिति कुर्वाणेत्यर्थः ( तृ० तत्पु०) पतत्रयोः पक्षयोः पद्धतिः सरणिः (10 तत्पु० ) यस्य तथामृतः (ब० वी० ) स हंस: श्येनस्य शशादनस्य ( 'शशादनः पत्री श्येनः' इत्यमरः ) खशान्तकस्येति यावत यो निप तः निपतनम् अक्रमणमि यर्थः (प० तत्पु०) तं शङ्कितु शीलमेष-मिति तथोक्तः ( उपपद तत्पु० ) अत एव झटिति त्वरित विनद्भिः नीचर्भवद्भिः गगनन्य निम्न् तलमागच्छद्भिरित्यर्थः अधः स्थितैः हंसापेक्षया नोचैः स्थितैः खग: पक्षिमिः एकया दृशा दृष्ट्या स्परि . ऊर्ध्व निरैक्षि दृष्टः / हसश्य वगकृतझांकार शब्दमाकर्ण्य श्येनोऽस्माक. मपOक्रमणं करोतीति शकया निम्नस्थितैः पाक्षभिः भीत भीतैः सद्भिरसौ हंसो विलोक्ति इति भावः // 7 // व्याकरण-निपातः नि+/पत्+घञ् ( भावे) / शङ्किमिः तच्छोल्ये णिनिः / मांकारित शांकार+इतच् / पद्धतिः पद्धयां हन्यते इति पद + हन् + झिन् (कर्मणि ) / निरैक्षि निर+ ई+लुङ्। अनुवाद-वेग के कारण पंखों का 'झां' शब्द पीछे छोड़े जस (हस ) को बाज के टूट पड़ने को शका करने वाले, झट सिर झुकाते हुए और नीचे उतरे पक्षियों ने एक निगाह से ऊपर देखा / / 70 // टिप्पणी-यहाँ पक्षि स्वभाव का यथावत् वर्णन होने से स्वभावोक्ति अलंकार और वृत्त्यनु. पास है। ददृशे न जनेन यन्नसो भुवि तच्छायमवेक्ष्य तत्क्षणात् / दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः // 1 // अन्वयः-यत् असौ भुवि तच्छायम् अवेक्ष्य तत्क्षणात् दिति दिक्षु (च) वितीर्ण-चक्षुषा जनेन पृथु.. पथः सन् न ददृशे। टीका-यन् गच्छन् असौ हंसः भुवि भूतले तस्य हंसस्यछयाम् ( 10 तत्पु०) अवेक्ष्य विलोक्य तत्क्षणात् स चासो क्षणः तस्मात् ( कर्मधा० ) तस्मिन्नेव क्षणे इत्यर्थः दिवि गगने दिक्षु दिशासु च वितीर्ण दत्तं प्रेरितमित्यर्थः चक्षुर्नयनं येन तथामतेन ( ब० बी० ) जनेन लोकेन पृथुना अत्यधिकेन बेगेन स्यदेन ( कर्मधा० ) द्रुतं शीघ्र यथा स्यात् तथा मुक्तः त्यक्तः ( सुप्सुपेति समासः ) दृशः दृष्ट्याः मार्गः पन्थाः (10 तत्पु० ) येन तथाभूतः (ब० वी०) सन् न ददृशे न दृष्टः / उच्चैरुड्डीयमानस्य हंसस्य भुवि पतितां छायां विलोक्य यावल्लोको गगने दिक्षु च तदवलोकनार्य चक्षुरुपरिं प्रेरयति तावदसौ गातिशयगामित्वात् तच्चक्षु.पथसमतिक्रान्तो भवतीति भावः // 71 //
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy