________________ नैषधीयचरिते टिप्पनी यहाँ दमयन्ती के आनन्द को इन्द्राणी के आनन्द से भी अधिक बताया गया है, अतः व्यतिरेक है। हम समझ नहीं पा रहे कि विद्याधर ने यहाँ प्रान्तिमान कैसे कह डाला / शब्दालंकार वृत्त्यनुपास है। श्रीहर्षः कविराजराजिमुकुटालङ्कारहोरस्सुतं ___ श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / द्वतीयोकतया मितोऽयमगमत्तस्य प्रबन्धे महा काम्ये चारुणि नैषधीयचरिते सो निसर्गोज्ज्वलः // 11 // भन्वयः कवि.."होरः मीहोरः मामल्लदेवी च यं जितेन्द्रिय-चयम् श्रीहर्षम् सुतम् सुषुवे, तस्य चारुषि प्रबन्धे नैषधीयचरिते महाकाव्ये अयम् द्वतीयीकतया मितः सर्गः निसगोंज्ज्वलः अगमत् / टोका-कविषु राजानः इति कविराजाः भेष्ठकवयः ( स० तत्पु० ) तेषां राजिः = पङ्किः तस्याः मुकुटानाम् = किरीटानाम् अलंकार:=भूषणमूतः (प० तरपु०) हीरः-हीरकसंशकरत्नविशेषः श्रीहीरः- एतन्नामा पिता मामल्लदेवी - एतदाख्या माता च यम् इन्द्रियाणां चयः= समूहः इन्द्रियचयः (10 तत्पु०) जितः= वशीकृत इत्यर्थः इन्द्रियचयः ( कर्मधा०) येन तथाभूतम् (ब० वी०) श्रीहषम् -श्रीहर्षनामानम् सुतम्=पुत्रम् सुषुवे उत्पादयामास तस्य श्रीहर्षस्य चाणि = सुन्दरे नेषधस्येदं नैषधीयम् = नैषधसम्बन्धि चरितम् चरित्रम् ( कर्मधा० ) यस्मिन् तथाभूते (ब० बी०) महाकाव्ये = महच्च तत् कान्यं तस्मिन् ( कर्मधा० ) 'सर्गबन्धो महाकाव्यम्' इत्युक्तलक्षणे रचनाविशेषे अयम् एष द्वितीय एव द्वतीयकः, तस्य मावस्तत्ता तया मितः= गणितः द्वितीय इत्यर्थः, निसर्गण=स्वमावेन उज्ज्वलः-सुन्दरः सर्गः अगमत् समाप्त इत्यर्थः // 110 // इति श्रीमोहनदेव-पन्तशास्त्रिणा प्रणीतायां 'छात्रतोषिण्यां' द्वितीयः सर्गः / ग्याकरण-अलङ्कार अलम् क्रियतेऽनेनेति अलम्++घञ करणे। द्वैतीयीकतयादयोः पूरण इति द्वि+तीयः / द्वितीय एवेति द्वितीय+ईका (स्वाथे ) तस्य माव इति द्वैतीयोक+ त+टाप् / नैषधीयम् - नैषध+छ / नैषध शब्द के लिये पीछे प्रथम सर्ग का श्लोक 36 देखिये। अनुवाद-श्रेष्ठ कविमण्डली के मुकुटों के भूषणरूप हीरे श्रीहीर तथा मामल्ल देवी ने इन्द्रिय गण को जीतने वाले जिस श्रीहर्ष को जन्म दिया, उसके ( रचे) सुन्दर प्रबन्ध 'नैषधीयचरित' महाकाव्य में स्वतः ही अच्छा लगनेवाला यह द्वितीय सर्ग समाप्त हुआ // 110 //