________________ 214 नैषधीयचरिते समूहः ( 10 तत्पु० ) एव पन्नगाः सर्पाः ( कर्मधा० ) तैः यत् क्षतम् क्षतिः दंश इत्यर्थः ( तृ. तत्पु० ) तेन विसारि विसरणशीलं व्याप्तमिति यावत् ( तृ० -त्पु०) वियोगः विरह एव विष गरलम् ( उभयत्र कर्मधा० ) तेन प्रधशा अभिभूता, आक्रान्ता विहलेति यावत (तृ. तत्पु०) सती खराः तीक्ष्णाः अंशवः करा: यस्य तथामृतस्य ( ब० वी० ) सूर्यस्येत्यर्थः करैः किरणः अर्दिता पोडिता शशिनः चन्द्रस्य कला षोडशो भागः ('कला तु षोडशो मागः' इत्यमरः ) श्वेति सादृश्ये कम् जनम् करुणः करुणरसः ( 'करुणस्तु से वृक्षे इत्यमरः ) एव नीर निधिः जलधिः तस्मिन् ( कर्मधा० ) न निदधौ न निमज्जितवतीत्यर्थः अपि सर्वमेव निदधाविति काकुः। विरहविह्वला दमयन्तीमवलोक्य सर्वस्यापि ननस्य हृदये करुया समुदेति स्मेति भावः / / 33 / / ज्याकरण-पन्नगः पन्नः (Vपद्+क्तः) पतित एव गच्छत्तीति पन्न+ गम् +डः। क्षतम्Vक्षण+क्तः ( मावे ) / नीरनिधिः नीरं निधीयतेऽति नीर+नि+या+किः)। अनुवाद-काम के बाण-समूहरूपी साँपों द्वारा काटे जाने से फैलने वाले वियोग-रूपी विष के अधीन हुई यह (दमयन्ती ) सूर्य के किरणों से पीडित चन्द्र कलाकी तरह किसको करुणा-सागर में नहीं डुबोती थी ? टिप्पणी-यहाँ बाणों पर सर्पत्व और वियोग पर विषस्व के आरोप से बनने वाले परम्परित रूपक का शाशकलेव द्वारा प्रतिपादित उपमा के साथ अङ्गाङ्गिभाव संकर है। इसके अतिरिक्त वैधक दष्ट तो दमयन्ती है और पानी में वह लोगों को डाल रही है-इस अंशमें असंगति अलंकार बन रहा है / चन्द्रमा की कला के साथ दमयन्ती की तुलना से उसका कृशाङ्गित व्यक्त होता है शम्दा लंकारों में 'करा 'कले' में (रलयोरमेदात् )' 'विषा' 'वशा' में षशयोरमेदात् छेक और अन्यत्र वृत्त्यनुप्रास है। ज्वलति मन्मथवेदनया निजे हृदि तयार्द्रमणाललतार्पिता / स्वजयिनोस्त्रपया सविधस्थयोर्मलिनताममजद् भुजयोभृशम् // 34 // अन्वयः-तया मन्मथ-वेदनया ज्वलति निजे हृदि अर्पिता आर्द्र-मृपाललता स्व-जयिनोः मुजयोः सविधस्थयोः ( सतोः ) त्रपया भृशम् मलिनताम् श्रमजत् / टीका-तया दमयन्त्या मम्मथस्य कामस्य वेदनया पीडया ज्वलति ज्वरेण संतपति निजे स्वकीये हृदि वक्षसि अर्पिता शैत्यार्थम् निहितेत्यर्थः पार्दा जल-क्लिन्ना मृणाल-लता ( कर्मधा०) मृणालानां बिसानां बता वल्ली ( 10 तत्पु० ) स्वस्याः जयिनोः नेत्रयोः ( प० तत्पु०) भुजयोः बाह्रोः दमयन्त्या भुजयोः सविधे समीपे तिष्ठतः इति तथोक्तयोः ( उपपद र पु० ) सतोः अपया लज्जया मृशम् अत्यर्थम् मलिनताम् मालिन्यम् अभजत प्राप्तवती। दमयन्त्या भुजौ स्वकान्त्या मृणालविजायनी आस्तामिति भावः // 34 // व्याकरण-जयिनोः /जि+इन् कर्तरि ( 'जि-दृक्षि-श्री० 3 / 2 / 157 ) / सविधस्थयोः सविध+/स्था+कः ( कर्तरि ) /