________________ नैषधीयचरिते अन्वयः-(हे मुने! ) पूर्व"उब्धाः श्रीमराः विमृष्टाः ( सत्य:) विपद एव / तासु आहाम् पात्र "पम् विधि-दृष्टः शान्तिक-विधिः ( अस्ति ) / टीका-(हे मुने ! ) पूर्वम् पुरा यथा स्यात्तथा अर्थात् पूर्वजन्मनि कृतानि यानि पुण्यानि सत्कर्माणि ( सुप्सुपेति समासः ) अथवा पूर्वाणि यानि पुण्यानि ( कर्मधा० ) तेषां यो विभवः वैभवम् बाहुल्यमित्यर्थः तस्य व्ययेन विनाशेन ( उभयत्र प० तत्पु० ) लब्धाः प्राप्ताः ( तृ० तत्पु० ) श्रियः सक्षम्याः भराः अतिशयाः विमृष्टाः विचारिताः सत्यः विपदः संकटा एव भवन्तोति शेषः, बहुपुण्यलब्धाः सम्पदः सत्कायेंषु विनियोगाभावात् वस्तुतः विपदः एव सिद्धयन्तीति भावः, तासु सम्पद्रपासु विपत्सु श्रासाम् सम्पदाम् पात्राणाम् योग्यव्यक्तीनाम् ये पाणयः हस्ता ( 10 तत्पु०) कमलानि पमानीव ( उपमित तत्पु० ) तेषु अर्पणम् दानम् ( स० तत्पु० ) विधिना शास्त्रष्ण दृष्टः उक्त इत्यर्थः ( तृ० तत्पु० ) शान्तिः शमनं प्रयोजनमभ्येति शान्तिकः विधिः अनुष्ठानम् यज्ञादि धर्मकृत्यमिति यावत् अस्तीति शेष: सम्पद्रूपापा विपदां शमनं सम्पदा सदुपयोगे आनयनेनैव कर्तुं शक्यते इति भावः // 17 // व्याकरण-व्यय वि+Vs+अच् ( मावे ) / विभवः वि+Vs+अच् / विपद् विशेषेष पद्यते ( उपरि आयाति ) इति वि+/पद् +क्विप ( भावे) / शान्तिक शान्तिः प्रयोजनमस्येति शान्ति+कन्। विधिः / विधत्ते अथवा विधीयते इति वि+Vधा+किः। अनुवाद-(हे मुनि ! ) पहले ( जन्म ) के बहुत से पुण्यों को खोने से प्राप्त हुई बहुत सारी सम्पदाय, विचारा जाय, तो विषत्तियाँ ( हो ) हैं। उन ( सम्पदा रूपी विपत्तियों ) में इन ( सम्पदाओं) का पात्रों के कर-कमलों में अर्पण करना ( ही ) शास्त्रोक्त शान्ति हेतुक अनुष्ठान है // 17 // टिप्पणी-पुण्यों से प्राप्त सम्पद्-वैभव यदि ज्यों का त्यों पड़ा रहे, तो उसकी चोर-डाकुओं तथा राजा आदि से रक्षा करना कितनी मुसीवत है। चिन्ता में नींद ही नहीं पाती। यदि चला गया; तो पुण्य भी खोए और सम्पदा भी खोई, पास कुछ भी न रहा। इसलिए धन-विपढा के निवारण के लिए यही शान्ति-कर्म है कि सम्पदा को पात्रों को दे दो, धर्म कार्यों में लगा दो। इससे विपदा मी मिटेगी और धन के सद्-विनियोग से नष्ट हुए पूर्व पुण्यों के स्थान में ढेरों और नये पण्य जमा हो जाएँगे। याशवल्क्य ने पात्र की परिभाषा यह की है-'न विद्यया केवलया तपसा वापि पात्रता / यत्र वृत्तमिमे चोमे तद्धि पात्रं प्रकीर्तितम् // ( आचार० 200 ) 'पापि-कमलम्' में लुप्तोपमा है / 'विधिर्' 'विधि' में छेक और अन्यत्र वृत्त्यनुप्रास है / तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् / भूयतां भगवतः श्रुतिसारैरद्य वाग्भिरघमर्षणऋग्मिः // 18 // भन्वयः-तत् अत्र विषये संशयशिलिल स्फीतम् मम अघम् सहसा विमृज्य श्रुतिसारैः भगवतः वाग्भिः अति-सारैः अधमर्षणऋग्भिः भयताम् / / टीका-(हे मुने ! ) अत्र अस्मिन् विषये अथें संशयस्य सन्देहस्य शिल्पि उत्पादकम् (10 तत्पु०) स्फोतम् प्रवृद्धं प्रमतमित्यर्थ मम मे अघम् दुःखम् , अथ च पापम् ( 'दुःखेनोव्यसनेष्वघम्'