SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते मन्यवः-दैत्यारिः सध्वज-मृत्य-वर्गान् नः अत्यन्जनकास्य-नुत्यै संशाप्य तत्संकुचन्नामि सरोनपीतात् धातुः विलज्जम् रमायाम् रमते / चिहम् (10 तत्पु० ) गरुड इत्यर्थः विष्णुहिं गरुडध्वज उच्यते, तस्य ये भृत्याः सेवकाः (10 तत्पु०) तेषां वर्गान् समूहान् (10 तत्पु०) नोऽस्मान् हंसान् अतिकान्तमजमित्यत्यम्जम् ( प्रादि तत्पु० ) कमलविजयीत्यर्थः यत् नलास्यम् ( कर्मपा.) नलस्य आस्यं मुखम् ( ष० तत्पु० ) तस्य नुत्यै स्तुतये (10 तत्पु० ) ( स्तवः स्तोत्र नुतिः स्तुतिः' इत्यमरः ) संशाप्य संकेतेनाशप्य तयाऽस्मस्कृतया नला. स्यनुत्या संकुचत् निमोलत् ( तृ. तत्पु०) यत् नामि-सरोजम् ( कर्मधा० ) नाभौ सरोजं कमठम् ( स० तत्पु० ) तेन पोतात् पानविषयीकृतात् पिहितादित्यर्थः, लज्जा, निमोलित-नाभि-कमलेन स्वाभ्यन्तरीकृतादिति यावत् धातुः ब्रह्मणः सकाशात् विगता लज्जा त्रया यस्मिन् कर्मणि यथा स्यात्तथा (प्रादि ब० वी० ) रमायां लक्ष्म्यां रमते रमणं करोति / पूर्व सदैव नामि-कमठात् पश्यतो ब्रह्मणः समक्षं युगलस्य कृते रमण-क्षप्यो न मिलति स्म, कमलातिशायिनलास्थस्तुतिं श्रुत्वा लज्जया ब्रह्मया सदैव नामि-कमले निमीलिते सर्वापि रमण-बाधा गतेति भावः // 34 // ___ व्याकरण-दैत्यः दितेः अपत्यं पुमानिति दिति+ण्यः। भत्यन्जम् अब्जमतिक्रान्तमिति अति+अग्ज ('अस्यादयः कान्ताधथें द्वितीयया' इससे समास ) नुतिः-/नु+क्तिन् ( मावे ) / संज्ञाप्य-सम् +/ +पिच् + ल्यप् / सरोजम्-सरसः जायते इति सरस्+/जन् + / अनुवाद-दैत्यारि (विष्णु) निज ध्वज (गरुड़ ) के सेवकवृन्द हम ( हंसों ) को नल के कमल-विजयी मुख की स्तुति हेतु संकेत करके उस ( स्तुति ) से (लज्जा के कारण) बन्द होते हुये नामि-कमल द्वारा अपने मीतर छिराये ब्रह्मा से लज्जा मिट जाने के कारण लक्ष्मी के साथ रमण करते हैं // 34 // टिप्पणी-यहाँ उपमानभूत कमल का तिरस्कार होने से प्रतीप है। कमल के बन्द हो जाने पर विष्णु द्वारा लक्ष्मी के साथ रमण व्यापार का सम्बन्ध न होने पर भी सम्बन्ध बनाने से मल्लिनाथ ने यहाँ असम्बन्धे सम्बन्धातिशयोक्ति मानी है। रम' 'रमा' में छेक और अन्यत्र वृत्यनुप्रास है। रेखामिरास्ये गणनादिवास्य द्वात्रिंशता दन्तमयीमिरन्तः / चतुर्दशाष्टादश वात्र विद्या द्वेधापि सन्तीति शशंस वेधाः // 35 // अन्वयः-वेधाः अस्य अन्तः आस्ये द्वात्रिंशता दन्तमयीभिः रेखामिः गणनात् 'अत्र चतुदंश, अष्टादश च द्वेधा विद्याः सन्ति' इति शशंस इव / टीमा-वेधाः ब्रह्मा प्रस्य नलस्य अन्तः आस्ये मुखमध्ये द्वात्रिंशता द्वात्रिंशत्संख्यकामिः दन्तमयीमिः दन्तरूपामिः रेखामिः पंक्तिमिः गणनात् संख्यानात् अत्र मुखे चतुर्दश चतुर्दशसंख्यकाः बष्टादश अष्टादशसख्यकाश्च द्वधा द्वाभ्याम् अपि प्रकाराभ्यां द्वात्रिंशद् बिद्याः सन्तीति शशंस कथयामास इव / विद्यानां चतुर्दश प्रकारा एवं सन्ति –'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः / पुराणं धर्मशास्त्र च विद्या बताश्चतुर्दश' / / एतेषु चतुर्दशसु 'आयुर्वेदो धनुवेदो गान्धर्वश्चार्थशास्त्रकम्' इति चतस्रो विद्याः संयोज्याष्टादशप्रकाराः मवन्ति / नलो निखिलविद्यानिपुण इति भावः // 35 //
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy