Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका १०४ गा ४ कर्मवेदनकाले बान्धघानामसहायकत्यम् २९
टीका-'मसारमावण्ण' इत्यादि । ससारम् ससरण ससार:-मनाद् भवान्तरे गमनम् , तम् , आपनः माप्तः समारी जीन इत्यर्थः । परस्य आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, अर्याय-अर्थ-प्रयोजनमाश्रित्य, साधारण खपरनिमित्त बा, अत्र चकारो विकल्पार्थकः, यत् कर्मपानद्य व्यापार-महारम्भादिक च करोति, तस्य कर्मणः वेदकाले तु-रिपाककाले तु ते पुनकलत्रादयः, वान्धवा-खजनाः बान्धवता-महायता नोपयन्ति ।
अय भाव.-ससारी यत् स्वार्थमेव सापद्य कर्म परोति, तस्फठभोग. स्वम्य समुचित एवं यत्तु स्वगनाना प्रयोजनमाश्रित्य करोति, तत्फलवेदनकाले ते तद्वेदन ___ अन्वयार्थ-(ससारमावण्ण-ससारसमापन्नः) एक भव से दूसरे भव की प्राप्ति का नाम ससार है, इस ससारदशा को प्राप्त हुआ जीव-ससारी जीव-(परस्स अट्ठा-परस्य अर्थाय) अपने से व्यतिरिक्तभिन्न-जो स्त्री पुनादिक हैं उनके निमित्त को लेकर (सातारण ज च करेह कम्म-यत् माधारण च कर्म करोति) जो मावद्य व्यापार आदि साधारण-स्वपर निमित्त कर्म करता है, (तस्त उ कम्मस्स-तस्य त कर्मणः) तो जय उस कर्म का (वेयकाले-वेदकाले) उदयकाल आता है। तय उम समय (न य पवा पधवय उवेति-न यांधवाः बांधवां उपयन्ति) यन्धुजन अपनी यन्धुता नही निमाते हें-सहायता नहीं करते हैं।
भावार्थ-ससारी ढोग अपने स्वार्थ के लिये ही जो सावध कर्म किया करते हैं उनका उनको स्वर फल भोगना तो उचित ही है, परन्तु जो वे स्वजनों के निमित्तसे सावध कर्म करते है उस कर्म के उदयकाल
स-क्याथ-ससारमाधण्ण-ससारसमापन्न मे सपथी मील मनी પ્રાપ્તિનું નામ સ સાર છે આ સ ચાર દશાને પ્રાપ્ત થયેલ આ સાથે જીવ पररस अद्वा-परस्य अर्थाय पोतानाथी मिन्न सेवा रे श्री, पु िछ ते निमित्त साहारण ज च करेइ कम्म-यत् साधारण च कर्म करोति २ ती, વાણિજ્ય આદિ સાધારણ પિતાના તેમજ પારકા નિમિત્ત કર્મ કરે છે तरस उ कम्मरस-तस्य तु कर्मण ५ न्य२ ते भने। वेयकाले-वेदकाले ध्य ४ मावे त्यारे समये न बधवा बन्धवय उवे ति-न वाधवा बाधवाता उपयान्ति ५ धुन पोतानी पता मतापता नथी मन त भ सागवा સહાયતા કરતા નથી પણ તેને એકલાને જ ભેગવવા પડે છે
ભાવથ-સસારી લોક પિતાના જ સ્વાર્થ માટે જે સાવધ કર્મ કરે છે તેના ફળ તે તેને જાતે જ ભોગવવા પડે છે, અને તે ઉચિત પણ છે પરંતુ જે લેકે પોતાના સ્વજનેના માટે પાપથી ડર્યા વિના સાવઘકમ