________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् अतो मया धर्मस्य दृष्टान्तेन साधुरुपमितः। 'समणाउसो' हे श्रमणाः ! आयुमन्तः ! 'मए' मया खलु 'अपाटु' अपाहृत्य-अधिकृत्य 'धम्मतित्थं धर्मतीर्थम् ‘से' तत् 'तीरे' तीरम्-तटम् 'बुइए' उक्तम्-कथितम् , यथा पुष्करिण्यास्तटमेव अन्तभागः सीमा भवति तदुपरि पुष्करिणी व्यवहारः. तथा-संसारस्य चरमसीमा धर्मतीर्थ एव, धर्मतीर्थस्य संसारान्तकत्वात् । 'समणाउसो' हे श्रमणा आयुष्मन्तः ! 'धम्मकहं च' धर्मकां च 'खलु मए' खलु मया 'अपाहटु' अपाहृत्य-अधिकृत्य 'से' सः 'सद्दे' शब्दः 'बुइए' उक्त:-कथितः, धर्मकथया उत्तार्यन्ते संसारात्-बहवः अतः शब्देन धर्मकथोपमिता। 'समणाउसो' हे श्रमणा आयुष्मन्तः ! 'निध्वाणं च खलु मए अपार्दु' निर्वाणं मोक्षम् अपाढत्यअधिकृत्य 'मए' मया 'से' सः 'उपाए' उत्पातः 'बुइए' उक्तः-कथितः, मोक्ष संसार से बाहर निकाल लेता है। इस कारण मैंने धर्म की उपमा साधु से दी है।
हे आयुष्मन् श्रमणों ! मैंने धर्मतीर्थ को पुष्करिणी का तीर कहा है। जैसे पुष्करिणी का अन्त तट कहलाता है और उसके आगे के भाग को पुष्करिणी कहते हैं, उसी प्रकार संसार की चरिमसीमा धर्मतीर्थ है, धर्मतीर्थ संसार का अन्त करने वाला है-'किन्तु लौकिक तीर्थ नहीं।
हे आयुष्मन् श्रमणो! धर्मकथा को मैंने भिक्षु का शब्द कहा है। धर्म कथा के द्वारा बहुत जीव संसार से पार किये जाते हैं, अतएव धर्म कथा की उपमा शब्द से दी गई है।
हे आयुष्मन श्रमणो ! निर्वाण को मैंने (श्वेत कमलका) उत्पतन कहा है । जैसे जल के अन्दर कमल कीचड़ को भेदकर ऊपर आजाता પુરૂષ કામને ત્યાગ કરીને ધર્મોપદેશ દ્વારા રાજા વિગેરેને સંસારથી બહાર કહાડી લે છે, તે કારણે મેં સાધુને ધર્મની ઉપમા આપી છે.
હે આયુષ્મન શમણે મેં ધર્મતીર્થને વાવને કિનારે કહેલ છે. જેમ પુષ્કરિણી-વાવને અન્ત ભાગ તટ-કિનારે કહેવાય છે, અને તેના આગળના ભાગને (અન્તના ભાગ) પુષ્કરિણી કહે છે, એ જ પ્રમાણે સંસારની ચરિમ સીમાને ધર્મતીર્થ કહેલ છે. ધર્મતીર્થ સંસારને અન્ત કરવાવાળું છે. પણ લૌકિકતીથે સંસારને અંતકર્તા હેતું નથી.
હે આયુષ્યન મણે ધર્મકથાને મેં ભિક્ષુ રૂપ કહેલ છે, ધર્મકથા દ્વારા
For Private And Personal Use Only