Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
७२
प्रकाशिका टीका सू. १२ दक्षिणार्द्धभरतस्य सीमाकारीपर्वतस्थितिः
'तस्स' तस्य-वैतादयस्य 'बाहा' बाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपङ्क्तिः 'पुरथिमपच्चत्थिमेणं' पौरस्त्यपाश्चात्येन पूर्वपश्चिमयोर्दिशोः, 'चत्तारि अठासीए जोयणसए' अष्टाशीतानि अष्टाशीत्यधिकानि चत्वारि योजनशतानि चतुश्शत योजनानि तथा 'सोलसय एगूण वीसइभागे' षोडश च एकोनविंशतिभागान् 'जोयणस्स' योजनस्य एकोनविंशतिभागविभक्तस्य एकस्य योजनस्य पोडशभागान् , 'अद्धभागच आयामेणं पण्णत्ता' अर्द्धच-एकोनविंशतितमभागस्य अर्धं च सार्द्ध षोडशभागानीत्यर्थः, आयामेन-दैर्येण प्रज्ञप्ता ।। __अथ वैताढयस्य जीवामाह-'तस्स जीवा उत्तरेणं' तस्य-वैताव्यस्य जीवा उत्तरेण – उत्तरस्यां दिशि ‘पाईणपडोणाययो' प्राचीनप्रतीचीनाऽऽयता-पूर्व पश्चिमयो दिशोरायता 'दुहा' द्विधा द्वाभ्यां प्रकाराभ्यां 'लवणसमुदं पुटा' लवणसमुद्र स्पृष्टा, तथाहि 'पुरथिमिल्लाए' पोरस्त्यया-पूर्वदिग्भवया 'कोडीए' कोटया अग्रभागेन 'पुरथिमिल्लं' पौरस्त्यं-पूर्वदिग्भवं 'लवणसमुद्द पुढा' लवणसमुद्र स्पृष्टा ‘पच्चत्थिमिल्लाए' पाश्चात्यया-पश्चिमदिग्भवया 'कोडीए' कोटया-पञ्चस्थिमिल्ले पाश्चात्त्यं-पश्चिमदिग्भवं 'लवणसमुदं पुट्ठा' लवणसमुद्रं स्पृष्टा, 'दसजोयणसहस्साई' दश योजनसहस्राणि दशसहस्र योजनानि, 'सत्त य वीसे जोयणसए' सप्तच विशानि अट्ठासीए जीयणसए सोलसय एगूणवीसईभागे जोयणस्स अद्धभागं च आयामेणं पण्णत्ता" इस वैताड्य पर्वत की बाहा-दक्षिण से उत्तर तक टेड़ी आकाश प्रदेशपङक्ति-पूर्व और पश्चिम दिशा में ८४ योजन की है और एक योजन के १७ भागों में से १६॥ भाग प्रमाण है । यह उसकी लम्बाई की अपेक्षा कथन हैं । वैताढ्य को जीवा का प्रमाण कथन "तस्स जोवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा, पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्च थिमिल्लाए कोडीए पच्चस्थिमिल्लं लणसमुदं पुट्ठा" उस वैताढ्य को जीवा उत्तरदिशा में पूर्व से पश्चिमादशा तक लम्बी है एवं दो प्रकार से लवण समुद्र को स्पर्श करती है पूर्व दिग्भवक टी से पूर्वेदिग्भवलवण समुद्र को और पश्चिमदिग्भवकाटि से पश्चिमदिग्भव लवण समुद्र को । इसको लम्बाई १०७२० योजन का है और १ योजन के १७ भागों में से १२ भाग प्रमाण है
तयनी लवाना प्रभानु ४थ- "तस्स जीवा उत्तरेणं पाईणपड़ीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोड़ीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चथिमिल्लाए कोडीप पच्चथिमिल्ल लवण जमुई पुटूठा" । वैदयनीला त्तहिशाम था પશ્ચિમદિશ સુધી લાંબી છે તેમજ બે રીત લવણું સમુદ્રને સ્પર્શ કરે છે. પૂર્વ દિભવ કેટથી પ્રવદિાવ લનણ સમુદ્રને અને પશ્ચિમ દિક્ષવ કે ટિથી પશ્ચિમ દિલ્મ લવણ સમદ્રને શશ કરે છે આની લંબાઈ ૧૦૭૨૦ જન જેટલી છે અને ૧ જનના ૧૯ ભાગમાંથી .१२ मा प्रभारी छे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org