Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%3D
% 3
Amatual
me
१०२
सूर्यप्रज्ञप्तिसूत्र गच्छत आख्यातौ-कथितौ भवतस्तदा-'तया णं णवणउतिजोयणसहस्साई छच्चचत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरति आहिताति वएज्जा' तदा खलु नवनवतियोजनसहस्राणि षट् चत्वारिंशद् योजनशतानि अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः आख्यातौ इति वदेत् ॥ यदा सर्वाभ्यन्तरमण्डले प्रविशतः सूर्यों भवतस्तदा खलु इति निश्चितम् एकस्मिन्नन्तरे नवनवतियोजनसहस्राणि एकसहस्रोन लक्षयोजनानि-९९ सहस्रयोजनानि, अन्यस्मिन् चान्तरे षट् चत्वारिंशद् योजनशतानि-षट् चत्वारिंशदधिकशतयोजनानि-१४६ अन्योऽन्यस्य-परस्परस्यान्तरं कृत्वा चारं चरतः आख्यातौ कथितौ इति वदेत् । यद्येकमेवान्तरं स्वीक्रियेत तदा षइ योजनशतानि चत्वारिंशदधिकानि षट्चत्वारिंशच्छतानि-६४० इत्येवं रूपेण स्थितानि अर्थात् नवनवतिसहस्रे एतद्योगे (९९६४०) इत्थं भवति । तत्कथमिति गणितेनोच्यते-लक्षयोजनविष्कम्भात्मको जम्बूद्वीप आख्यातः, तत्रैव तौ सूर्यों अशीत्यधिकशतयोजनान्तरे परस्परं संमुखस्थौ चारं मकरान्तर्गत सर्वाभ्यन्तर मंडल में गमन कर के गति करते हैं याने परस्पर सन्मुख हो कर जाते हुवे आपने कहा है तो (तया णं णवणउति जोयणसहस्साई छच्चचत्ताले जोयणसए अण्णमण्णस्स अंतरं कटु चारं चरंति आहिताति वएजा) दोनों सूर्य जब सर्वाभ्यन्तरमण्डल में प्रवेश करते हैं तब एक प्रकार से नन्नाणु ९९ हजार योजन कम परस्पर का अंतर होता है । दूसरा अन्तर १४६ एकसो छियालीस योजन का अन्तर होता कहा है । अर्थात् (९९६४०) नन्नाणु हजार में ये छसोचालोस का योग देने से नन्नाणु हजार छसोचालीस होते हैं वह किस प्रकार से होते हैं सो उसका गणित प्रकार कहते हैं-एक लाख योजन का विष्कम्भवाला जम्बूद्वीप कहा है वहां पर वे दोनों सूर्य एकसो अस्सी योजन के अन्तर में परस्पर सन्मुख होकर गति करते हुवे आनन्दित એ ભરતક્ષેત્રને અને અરવત ક્ષેત્રને એ બેઉ સૂર્ય મકરાન્તગત સભ્યન્તર મંડળમાં ગમન ४शन गति १२ छ, याने ये भी सन्भुम ने ता मा ४ा छ, त(तए ण णवण उति जोयणसहस्साई छच्चचत्ताले जोयणसए अण्णमण्णस्स अंतर कटु चार चरंति आहिताति वएज्जा) भन्ने सूर्य न्यारे सत्यन्तरमा प्रवेश ४२ छे, त्यारे मे प्राथी ૯૯ નવ્વાણું હજાર યેાજન અર્થાત્ એક લાખ યોજનમાં એક હજાર જન ઓછું પરસ્પરનું અંતર થાય છે. અને બીજું અંતર ૧૪૬ એકસો બેંતાલીસ જન જેટલું પરસ્પરનું અંતર કરીને ગતિ કરે છે. જે એક જ અંતરને સ્વીકાર કરવામાં આવે તે છ ચાલીસ ६४. योननु मत२ थाय छ. अर्थात् (१४०) न० २मा ७सो यादीसन। यो કરવાથી અર્થાત્ ચાલીસ ઉમેરવાથી નવ્વાણુ હજાર છસો ચાલીસ થાય છે, આ કેવી રીતે થાય છે તે જાણવા તેનુ ગણિત બતાવે છે. એક લાખ જનના વિખુંભ વાળે જંબુદ્વીપ કહેલ છે આ જ બૂદ્વીપમાં એ બને સૂર્ય એકએંસી યોજના અંતરથી એકબીજા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧