Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम् तरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवइ' यदा खलु पश्चिमायां खलु प्रथम मयनं प्रतिव्रजति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे खलु अनन्तरपश्चात्कृतकालसमये प्रथममयनं प्रतिपन्नं भवति ॥-यस्मिन् समये मन्दरपर्वतस्य पश्चिमायां दिशि प्रथममयनं-दक्षिणायनं परिव्रजति-प्रतिपद्यते-प्रचलतिवा, तदा-तस्मिन् समये मन्दरपर्वतस्योत्तरे दक्षिणे च प्रथममयनं प्रतिपन्नं-परिपूर्ण भवति ॥ 'जहा अयणे तहा संवच्छ रे जुगे वाससए एवं वाससहस्से वाससयसहस्से पुव्वंगे पुत्वे एवं जाव सीसपहेलिया पलिओवमे सागरोवमे' यथा अयने तथा संवत्सरे युगे वर्षशतम् एवं वर्षसहस्रं वर्षशतसहस्रं पूर्वाङ्ग पूर्वम् एवं यावत् शीर्षप्रहेलिका पल्योपमे सागरोपमे-यथा-येनैव प्रकारेण अयने-अयनक्रमे आलापको भणित स्तथैव क्रमेण संवत्सरेऽपि भणितव्यः, युगेवक्ष्यमाणस्वरूपे चान्द्रादि संवत्सरपञ्चवार्षिके, वर्षशते, वर्षसहस्रे, वर्षशतसहस्र पूर्वाङ्गे पूर्वे एवं यावत्-यावत्करणात् अमून्यपान्तराले पदानि प्रष्टव्यानि, यथा-"तुडियंगे तुडिए अडडंगे अडडे अववंगे अबवे हूहूयंगे हहूये उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे पव्वयस्स उत्तरदाहिणे णं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवई) जब मंदर पर्वत की पश्चिम दिशा में प्रथम अयन माने दक्षिणायन प्रवर्तित होता है, उस समय मंदर पर्वत की उत्तर दिशा में एवं दक्षिण दिशा में प्रथम अयन परिपूर्ण होता है। (जहा अयणे तहा संवच्छरे जुगे वाससए एवं वाससहस्से वाससयसहस्से पुवंगे पुब्वे एवं जाव सीसपहे. लिया पलिओवमे सागरोवमे) जिस प्रकार से अयन के विषय में आलापक प्रकार कहा गया है, उसी प्रकार के क्रम से संवत्सर के विषय में भी कहना चाहिये । तथा युग माने वक्ष्यमाण स्वरूपवाला चन्द्रादि पंच संवत्सरात्मक वर्ष में सौ वर्ष के विषय में हजार वर्ष के संबंध में, लाख वर्ष के संबंध में, पूर्वाङ्ग के बारे में एवं यावत् अपान्तराल में आलापक पद पूछकर कह लेवें जैसे की (तुडियंगे तुडिए अडडंगे अडडे अवअंगे अववे हदयंगे हुये उप्पलंगे उप्पले पउमंगे डातु नथा (जया णं पच्चत्थिमेणं पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे दीवे भदरस्त पव्व यास उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवइ) न्यारे ४२ પર્વતની પશ્ચિમદિશામાં પ્રથમ અયન એટલે કે દક્ષિણાયન પ્રવર્તે છે, એ સમયે મંદર પર્વતની उत्तरदिशामा भने दक्षिण दिशामा प्रथम गयन पूर्ण थाय छ, (जहा अयणे तहा संवच्छरे जुगे वाससए एवं वाससहस्से वाससयसहस्से पुन्चंगे पुग्वे एवं जाब सीसपहेलिया पलिओवमे सागरोवमे) २ प्रमाणे अयनना समयमा मा५४ २ यतावश छे, मेरी प्रा२ना કમથી સંવત્સરના વિષયમાં પણ કહેવું જોઈએ તથા યુગ એટલે કે-વફ્ટમાણ સ્વરૂપવાળા ચંદ્રાદિ પંચ સંવત્સરાત્મક વર્ષમાં, સેવર્ષના સંબંધમાં, હજાર વર્ષના સંબંધમાં, લાખ વર્ષના સંબંધમાં, પૂર્વાગના વિષયમાં અને યાવત્ અપાતરાલ સંબંધી આલાપક પદ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧