Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1076
________________ 2064 सूर्यप्रप्तिसूत्रे लौकिकानि नामानि लोकोत्तराणि नामानि लौकिकानि नामानि लोकोत्तराणि नामानि (1) श्रावणस्य अभिनन्दः (7) माघस्य शिशिरः (2) भाद्रपदस्य - सुप्रतिष्ठः (8) फाल्गुनस्य हैमवान् (3) आश्विनस्य - विजयः (9) चैत्रस्य वसन्तः (4) कार्तिकस्य प्रीतिवर्द्धनः (10) वैशाखस्य कुसुमसम्भवः (5) मार्गशीर्षस्य - श्रेयान् (11) ज्येष्ठस्य निदाघः (6) पौषस्य - शिवः (12) आषाढस्य वनविरोधी इति // सू० 53 // इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक प्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-चादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य'-पदविभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-वतिविरचितायां श्री सूर्यप्रज्ञप्तिसूत्रस्य सूर्यज्ञप्तिप्रकाशिकाख्यायां व्याख्यायां दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं समाप्तम् // लौकिक नाम लोकोत्तर नाम लौकिक नाम लोकोत्तर नाम 1 श्रावणमास-अभिनंदन 7 माघ-शिशिर 2 भाद्रपद-सुप्रतिष्ठि 8 फाल्गुन-हैमवान् 3 आश्विन-विजय 9 चैत्र-वसन्त 4 कार्तिक-प्रीतिवर्द्धन 10 वैशाख-कुसुम संभव 5 मार्गशीर्ष-श्रेयान 11 ज्येष्ठ-निदाध 6 पौष-शिव 12 आषाढ-वनविरोधी // सू० 53 / / श्रीजैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालजी महाराज विरचित सूर्यप्रज्ञप्ति सूत्रकी सूर्यज्ञप्तिप्रकाशिका टीका में दसवें प्राभृत का उन्नीसवां प्राभृतप्राभृत समाप्त // 10-19 // લૌક્કિ નામ લેકોત્તર નામ લૌકિક નામ લેકોત્તર નામ (1) શ્રાવણમાસ-અભિનંદન (7) भाष-शिशिर (2) मा४२१।-सुप्रति (8) शY-डेभवान (3) मासा-विन्य (4) थैत्र-वसन्त (4) अति ---प्रीतिवन (18) वैशाम-सुभसन (5) માગશર-શ્રેયાનું (11) -निहाय (9) पोष-शिव (12) मषाढ-वनविधी // सू. 53 / / શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર-પૂજ્યશ્રી ઘાસીલાલજી મહારાજે રચેલ સૂર્ય પ્રજ્ઞપ્તિસૂત્રની સૂર્યજ્ઞપ્તિપ્રકાશિકા ટીકામાં દસમા પ્રાભૃતનું ઓગણીસમું પ્રાભૂતપ્રાભૃત સમાસ ૧૦-૧લા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 1

Loading...

Page Navigation
1 ... 1074 1075 1076