Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०४८
सूर्यप्रज्ञप्तिसूत्रे तित्तिरमांसं भुक्त्वा कार्य साधयन्ति, वर्तकमांस वा भुक्त्वा कार्य साधयन्ति । भरणीभिः तिलं तण्डुलं भुक्त्वा कार्य साधयन्ति ॥ सू० ५१॥
दशमस्य प्रामृतस्य सप्तदश प्राभृतप्राभृतं समाप्तम् ॥ टीका-तावत् कथं नक्षत्राणां भोजनानि आख्यातानीति गौतमस्य प्रश्नं श्रुत्वा भगवानाह-(१) तावत् एतेषामष्टाविंशते नक्षत्राणां कृत्तिकानक्षत्रः, दघ्ना-दधिमिश्रितमोदनं भुक्त्वा तदुदितं कार्य साधयन्ति लोकाः । (२) रोहिणीनक्षत्रैः वृषभमांसं-नामैकदेशग्रहणेन नामग्रहणं भवतीति नियमात् , वृषभः-वृषभवाहनवल्लभ:-शिवप्रियं वस्तु धतूरकनामा वनस्पतिस्तस्य मासं-अन्तः सत्व-गुद्दाकं चूर्ण वा (मसितं-मर्दितं-चूर्णीकृतं वस्तु मांसमित्युच्यते) । अमुमर्थ इत्यग्रेऽपि चोद्धव्यम् । (३) मृगशिराभिमुंगमांसं भुक्त्वा कार्य साधयन्ति, मृगमांसं-मृगभोजनीसत्वं-इन्द्रवारुणी नामकं वनस्पतिचूर्ण भुक्त्वा कार्य करणीयम् । (४) आर्द्राभिः
सत्रहवां प्राभृतप्राभृत प्रारंभ टीकार्थ-श्री गौतमस्वामी पूछते हैं कि नक्षत्रों के भोजन किस प्रकार का कहा गया है? इस प्रश्न को सुनकर श्री भगवान् कहते हैं-हे गौतम ! ये अठाईस नक्षत्रों में कृत्तिका नक्षत्र दही मिश्रित भात खाकर उससे प्रेरित होकर लोकन का कार्य साधते हैं १, रोहिणी नक्षत्र वृषभ का मांस खाकर कार्य साधित करता है-यहां पर वृषभ का मांस कहने से (नामैकदेश ग्रहणेन नामग्रहणं भवति) अर्थात् नाम का एकदेश माने एक भाग को कहने से संपूर्ण नाम ग्रहीत होता है इस नियम से वृषभ कहने से वृषभवाहनवल्लभ -शिवप्रिय वस्तु धतूरा नामक चनस्पति उस का मांस माने अंदर का सार भाग या धतूर फलक चूर्ण निघण्ट में कहा भी है-(मसितं-मर्दितं चूर्णीकृतं वस्तु मांस मित्युच्यते) इसी अर्थ को आगे भी इसी प्रकार समज लेवें २ मृगशिरा नक्षत्र मृगमांस खाकर कार्य करते हैं ३, मृगमांस माने मृग को खाने
सत्तरमा प्रामृतप्राभूतना प्रारमટકા-શ્રી ગૌતમસ્વામી પૂછે છે કે-નક્ષત્રોનું ભજન કેવા પ્રકારનું કહે છે? આ પ્રશ્ન સાંભળીને શ્રી ભગવાને કહે છે–હે ગૌતમ! આ અઠયાવીસ નક્ષેત્રોમાં કૃત્તિકા નક્ષત્ર દહીં અને ભાત ખાઈને તેનાથી પ્રેરણા મેળવી લેકનું કાર્ય સાધે છે. રોહિણીનક્ષત્ર વૃષભનું માંસ ખાઈને કાર્ય સિદ્ધ કરે છે, અહીંયાં વૃષભમાંસ એ પ્રમાણે કહેવાથી (नामैकदेशगृहणेन नामग्रहणं भवति) से मन मे भाग पाथी सभा नाम ગ્રહણ કરાય છે, આ નિયમથી વૃષમ કહેવાથી વૃષભવાહન વલ્લભ-શિવને પ્રિય વસ્તુ ધત્તરા નામની વનસ્પતિનું માંસ એટલે કે અંદરને સારભાગ અથવા ધતુરાના ફળનું
नभ धुं पशु छ, 'मसितं मर्दितं चूर्णीकृतं वस्तु मांसमित्युच्यते) २ ४थनने આગળ પણ આજ પ્રમાણે સમજી લેવું. ૨ મૃગશિરા નક્ષત્ર મૃગનું માંસ ઈન્દ્રાવણી ચૂર્ણનું
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧