Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५३ दशमप्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतम् १०६१ 'ता कहं ते मासाणं णामधेजा आहिएति वएज्जा' तावत कथं ते मासानां नामधेयानि आख्यातानि ! इति वदेत् । तावत्-चन्द्रादित्ययोश्चारान् ज्ञात्वा मासानां नामविषये किञ्चित् प्रष्टव्यमस्ति तावत् कथं-केन प्रकारेण-केनाधारण कया युक्त्या कया नामपरिपाटया तेत्वया भगवन् ! मासानां नामधेयानि-नामान्येव नामधेयानि-नामानीत्यर्थः, आख्यातानिप्रतिपादितानीति वदेव-कथयेत् । इति गौतमस्य जिज्ञासां श्रुत्वा भगवानाह-'ता एगमेगस्स णं संवच्छरस्स बारस मासा पण्णत्ता' तावत् एकैकस्य खलु संवत्सरस्य द्वादशमासाः प्रज्ञप्ताः। तावत्-भवज्जिज्ञासाविषयं श्रूयतां तावत् एकैकस्य-प्रत्येकस्य खल्विति वाक्यालंकारे संवत्सरस्य-हायनस्य वर्षस्य द्वादश द्वादश संख्यकाः मासा प्रज्ञप्ता:-प्रतिपादिताः सन्ति । तत्र भेदमाह-'तेसिं च दुविहा णामधेजा पण्णत्ता, तं जहा लोइया लोउत्तरिया य तेषां च द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथा-लौकिकानि लोकोत्तराणि च । तेषां-प्रथमप्रतिपादितानां द्वादशसंख्यकानां मासानां च द्विविधानि-द्विप्रकाराणि मामधेयानि-नामानि प्रज्ञप्तानि-प्रतिपादितानि सन्तीति शेषः तद्यथा तत्प्रकारमाह-लौकिकानि-लोके प्रसिद्धानि लौकिकानि-लोकैर्व्यवहृतानि लोकोत्तराणि-अप्रसिद्धानि-व्यवहारे अव्यहृतानि अर्थात् यानि नामानि खलु लोकव्यवहारे प्रसिद्धिं नागतानि किन्तु महात्ममां प्रवचन एव व्यव
श्री गौतमस्वामी पूछते हैं (ता कहं ते मासाणं णामधेजा आहिएत्ति वएन्जा) हे भगवन् ! चंद्र सूर्य के चार का प्रकार जान करके अब मासों के नामों के विषय में प्रश्न करता हूं कि किस प्रकार से या किस आधार से अथवा किस प्रकार की परिपाटी से आपने मासों के नाम प्रतिपादित किये है ? सो कहिए । इसप्रकार श्री भगवान कहते हैं-(ता एगमेगस्स णं संवच्छरस्स बारसमासा पण्णत्ता) हे गौतम ! एक एक अर्थात् प्रत्येक वर्ष का बारह बारह मास कहे गए हैं ? अब उनके भेद का कथन करते हैं-(तेसिंच दुविहा णामधेजा पण्णत्ता तं जहा-लोइया लोउत्तरिया य) पूर्वप्रतिपादित बारह संख्यावाले मासों के दो प्रकार से नाम प्रतिपादित किये हैं जैसे कि लोकन का व्यवहार में आनेवाले लौकिकमास एवं व्यवहार में अप्रसिद्ध लोकोत्तर मास अर्थात् जो मासके नाम लोकव्यवहार में प्रसिद्ध न हो किन्तु महानुવિષયમાં પ્રશ્ન પૂછું છું–કે કઈ રીતે અગર કયા આધારથી અથવા કેવા પ્રકારની પરિપાટીથી આપે મહિનાઓના નામે પ્રતિપાદિત કરેલ છે? તે આપ કહે આ પ્રમાણે શ્રીગૌતમस्वामीनी ज्ञानेने श्रीमान् ४ छ-(ता एगमेगस्स णं संवच्छरस्स बारस मासा पण्णत्ता) गौतम ! ४४ अर्थात् ४२४ वर्ष ना पा२मा२ भास ४ छ, हवे तेना लेह मतावे. (तेसिं च दुविहा णामधेज्जा पण्णत्ता तं जहा लोइया लोउत्तरिया य) पूर्व પ્રતિપાદિત બાર સંખ્યાવાળા માસના બે પ્રકારના નામે પ્રતિપાદિત કરેલ છે. જેમકે લોકેના વ્યવહારમાં આવનાર લૌકિકમાસ તથા વ્યવહારમાં અપ્રસિદ્ધ લોકોત્તરમાસ અર્થાત્
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧