Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1059
________________ सूर्यज्ञप्तिप्रकाशिकाटीका सू० ५१ दशमप्राभृतस्य सप्तदश प्राभृतप्राभृतम् १०४७ साधेति, सादिणा फलाइं ओच्चा कजं साधंति, बिसाहाहिं आसित्ति याओ भोच्चा कज्जं साधेति, अणुराहाहि मिस्लाकूरं भोच्चा कज्जं साधेति, जेट्ठाहिं लट्ठिएणं भोच्चा कज्ज साधेति, मूलेगा मूलगसारण भोच्चा कज्जं साधिति, पुवाहिं आसाढाहिं आमलगसरोरे भोच्चा कज्ज साधेति, उत्तराहिं आसाढाहिं बलेहि भोच्चा कज्जं साधेति, अभियिणा पुप्फेहि भोच्चा कज्जं साधेति, सवणेणं खीरेणं भोच्चा कजं साति, धणिट्टाहिं फलेहि भोच्चा कज्जं साधेति, सयभिसयाए तुवराउ भोच्चा कज्जं साधेति, पुवाहिं पुट्ठवयाहि कारिल्लएहिं भोच्चा कज्जं साधेति, उत्तराहिं पुट्ठवताहिं वराहमंसं भोच्चाकज्जं साधंति, रेवईहिं जलयरमंसं भोच्चा कज्जं साति, अस्सिणीहिं तित्तिरमंसं भोच्चा कज्जं साधेति, वट्टकरांसं वा, भरणीहि तलं तंदुलकं भोच्चा कज्ज साधेति ॥ सू० ५१॥ दसमस्स पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं ॥ छाया-तावत् कथं ते नक्षत्राणां भोजनानि आख्यातानि इति वदेत् ! तावत् एतेषां अष्टाविंशति नक्षत्राणां कृत्तिकाभिः दध्ना भुक्त्वा कार्य साधयन्ति । रोहिणोभिः वृषभमासं भुक्त्वा काये साधयन्ति । मृगशिराभिः मृगमांसं भुक्त्वा कार्य साधयन्ति । आभिः नवनीतेन भुक्त्वा कार्य साधयन्ति । पुनर्वसुना अथ घृतेन भुक्त्वा कार्य साधयन्ति । पुष्येन क्षीरेण भुक्त्वा कार्य साधयन्ति । आश्लेषा दीपकमांसं भुक्त्वा कार्य साधरन्ति । मघाभिः कस्तूरिं भुक्त्वा कार्य साधयन्ति । पूर्वाभिः फाल्गुनीभिः मेढक (मण्डक) मांसं भुक्त्वा कार्य साधयन्ति । उत्तराभिः फाल्गुनीभिः नखीमांसं भुक्त्वा कार्य साधयन्ति । हस्तेन वत्सानीकेन भुक्त्वा कार्य साधयन्ति । चित्राभिः मुद्गम्पेन भुक्त्वा कार्य साधयन्ति । स्वात्या फलानि भुक्त्वा कार्य साधयन्ति । विशाखाभिः आसिक्तिकानि भुक्त्वा कार्य साधयन्ति । अनुराधाभिः मिश्राकृतं भुक्त्वा कार्य साधयन्ति । ज्येष्ठाभिः लष्टीकानि भुक्त्वा कार्य साधयन्ति । मूलेन मूलशाकं भूक्त्वा कार्य साधयन्ति । पूर्वाभिः आषाढाभिः आम्लकशरीरेण भुक्त्वा कार्य साधयन्ति । उत्तराभिः आषाढाभिः बलैः भुक्त्वा कार्य साधयन्ति । अभिजिता पुष्पैः भुक्त्वा कार्य साधयन्ति, श्रवणेन क्षीरेण भुक्त्वा कार्य साधयन्ति । धनिष्ठाभिः फलैः भुक्त्वा कार्य साधयन्ति । शतभिषया तुवरेण भुक्त्वा कार्य साधयन्ति । पूर्वाभिः प्रौष्ठपदाभिः कारिल्यैः भुक्त्वा कार्य साधयन्ति । उत्तराभिः प्रौष्ठपदाभिः वराहमांसं भुक्त्वा कार्य साधयन्ति । रेवतीभिः जलचरमांसं भुक्त्वा कार्य साधयन्ति । अश्विनीभिः શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧

Loading...

Page Navigation
1 ... 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076