Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् मतान्तरेषु-ग्रन्थारेषु च प्रतिपादितास्सन्ति ॥ तद्यथा-'तं० खंभच्छाया (१) रज्जुच्छाया (२) पागारच्छाया पासायच्छाया उवग्गच्छाया उच्चत्तच्छाया अणुलोमच्छाया आरुभित्ता समापडिहता खीलच्छाया पक्खच्छाया पुरतो उदया पुरिमकंठभा उवगता पच्छिमकंठभा उवगता छायाणुवाइणी किटाणुवाइणी छाया छायच्छाया' गोलच्छाया' तं०-तस्मिंश्च खलु दिवसे खम्भच्छाया १, रज्जुच्छाया २, प्राकारच्छाया ३, प्रासादच्छाया ४, उद्गमच्छाया ५, उच्चत्वछाया ६, अनुलोमछाया ७, आरम्भिता ८, समा, ९, प्रतिहता १०, खीलच्छाया ११, पक्षच्छाया १२, पूर्वत उदयात् पूर्वकण्ठभागोपगता १३, पश्चिमकण्ठभागोपता १४, छायानुवादिनी १५, कियत्यनुवादिनीछाया १६, छायच्छाया १७, गोलच्छाया १८ ॥ कियत्यानुवादिन्याश्छायायाः गोलच्छायायाः भेदाः-प्रतिदिवसे प्रतिदेशेच सूर्योदयात् सूर्यास्तं यावत् समयभेदेन प्रकाश्यस्य वस्तुनः स्वरूपभेदेन च पञ्चविंशतिविधाः-पञ्चविंशतिप्रकारकाश्छायाः भवन्ति, तासामेव छायानां स्वरूपभेदेन नामभेदाः प्रतिपाद्यन्ते । की है, जो इस प्रकार से है (तं. खंभच्छाया (१) रज्जुच्छाया (२) पागारच्छाया, पासायच्छाया, उवग्गच्छाया, उच्चत्तच्छाया, अणुलोमच्छाया, आरुभित्ता समा पडिहता खीलच्छाया, पक्वच्छाया पुरतो उदया, पुरिमकंठभा उवगता, पच्छिमकंठभा उवगता, छायाणुवाइणी, किटाणुवाइणी छाया छायच्छाया गोलच्छाया) उस दिवसमें खंभच्छाया १, रज्जुच्छाया २, प्राकारछाया ३, प्रासादच्छाया, ४, उद्गमच्छाया ५, उच्चत्वच्छाया ६, अनुलोमच्छाया ७, आरम्भिता ८, समा ९, प्रतिहता १०, खीलच्छाया ११, पक्षच्छाधा १२, पूर्वत उदय से पूर्व कंठ भागोपगत १३, पश्चिमभागोपगत १४, छायानुवादिनी १५, कियत्लनुवादिनी १६, छायच्छाया, १७ गोलच्छाया १८, कियत्यानुवादिनी का एवं गोल छाया का ८ आठ भेद प्रति दिवस में एव प्रतिदेश में सूर्योदय से सूर्यास्त पर्यन्त समयभेद से तथा प्रकाश्यवस्तु के स्व(तं० खंभच्छाया, (१) रज्जुच्छाया (२) पागारच्छाया, (३) पासायच्छाया (४) उवग्गच्छाया (५) उच्चत्तच्छाया (६) अगुलोमच्छाया (७) आरूभित्ता (८) समा (९) पडिहता (१०) खीलच्छाया (११) परखच्छाया (१२) पुरतो उद्या (१३) पुरिमकंठभा उवगता (५४) पच्छिमकंठभाउवगता छाया गुवाइणी (१५) किटाणुगइणी छाया (१८) छायच्छाया (१९) गोलच्छाया ये हिवसमा
२०५८ (१) २०४१ छाया (२) १२७14 (3) प्रासा छाया (४) छाया (५) अन्यत्वछाय! (5) अनुसोमछाया (७) मा२मिता (८) सभा (6) प्रतिउता (१०) मीस२छाया (११) ५१२४ाया (१३) पूर्णत: यथा पूर्वमा ५॥त (१3) पश्चिममागी. पात (१४) छायानुवाहिनी (१५) यित्यनुवाहिनी (१६) छाया२छाया (१७) गोलछाया (૧૮) કિયત્યનુવાદિની અને ગેલચ્છાયાના આઠ ભેદો પ્રત્યેક દિવસમાં અને પ્રત્યેક દેશમાં સૂર્યોદયથી સૂર્યાસ્ત પર્યન્ત સમયભેદથી તથા પ્રકાશ્યવસ્તુના સ્વરૂપ ભેદથી પચીસ પ્રકારની
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧