Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१२
सूर्यप्रज्ञप्तिसूत्रे प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति ।-तावत्-ततः-आत्मसमर्पणानन्तरं धनिष्ठा खलु नक्षत्रं पश्चाद् भागम् अहोरात्रस्य पश्चिमभागं सायं समये तस्य प्रथमतः चन्द्रेण सह युज्यमानत्वात् , समक्षेत्रम्-अहोरात्रमितः कालव्याप्तं त्रिंशन्मुहूर्त-नाक्षत्रिषष्टिघटिकामितसमयं, तत् प्रथमतया-तदारब्धभूतया सायं-दिवसस्य कतितमे पश्चाद्भागे-सायंकाले चन्द्रेण सह योगं युनक्ति ॥ 'जोयं जोएत्ता चंदेण सद्धिं जोयं जोएत्ता ततो पच्छा राई अवरं च दिवसं' योगं युक्त्वा चन्द्रेण सार्द्ध योगं युक्त्वा ततः पश्चाद्रात्रिमपरं च दिवसम् ॥ ततः-सायं समया दूर्ध्वं कृत्वा चन्द्रेण सह योगं कृत्वा तदनन्तरं पश्चाद्रात्रिमपरं चैकं दिवसं यावद् चन्द्रेण सह योगं युनक्ति करोतीत्यर्थः, त्रिंशन्मुहूर्त्तत्वात् पूर्वदिनस्य सायं समयमारभ्य अपरदिनस्य सायं समयं यावच्चन्द्रेण सह योगं युनक्ति, तेनोक्तमेकां रात्रिमपरं च दिवसमिति, एतदेवोपसंहारव्याजेन व्याचष्टे-'एवं खलु धणिट्ठा णक्खत्ते एगं तीसइ मुहत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ) तत्पश्चात् आत्मसमर्पण के बाद धनिष्ठा नक्षत्र पश्चात्भाग माने अहोरात्र का पश्चिम भाग में माने सायं समय में धनिष्ठा नक्षत्र प्रथम चन्द्र के साथ योग करनेसे पश्चात्भाग नक्षत्र कहलाता है समक्षेत्र माने अहोरात्र परिमित काल व्याप्त तीस मुहूर्त अर्थात् नक्षत्र की साठ घटिका परिमित समय, वह तत्प्रथमता माने उससे आरम्भभूत होने से सायं काल में चन्द्र के साथ योग प्राप्त करते हैं। (जोयं जोएत्ता चंदेण सद्धिं जोयं जोएत्ता ततोपच्छा राई अवरं च दिवस) चन्द्र के साथ योग करके तत्पश्चात् रात्रि एवं एक दिवस यावत् चन्द्र के सोथ योग करते हैं, कारण की तीस मुहर्त होनेसे पूर्वदिवस की सांज के समय से
आरम्भ करके दूसरे दिवस की सन्ध्या समय पर्यन्त चन्द्र के साथ योग करते है अतः इस प्रकार से कहा है कि एक रात्रि एवं दूसरा दिवस युक्त कहा है। पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ) ते पछी यात्म સમર્પણ કર્યા પછી ધનિષ્ઠા નક્ષત્ર પશ્ચાત ભાગ એટલે કે અહોરાત્રના પશ્ચિમ ભાગમાં એટલે કે સાંજના સમયે ધનિષ્ઠા નક્ષત્ર પ્રથમ ચંદ્રની સાથે યોગ કરવાથી પશ્ચાત ભાગ નક્ષત્ર કહેવાય છે. સમક્ષેત્ર એટલે કે અહોરાત્ર પરિમિત કાલ વ્યાપ્ત ત્રીસ મુહૂર્ત અર્ધા નક્ષત્રની સાઠ ઘડિ બરોબર સમય, તપ્રથમતઃ અર્થાત્ તેનાથી આરંભ કશત હોવાથી તપ્રથમ સાંજ એટલે કે દિવસના કેટલાક પછીના ભાગમાં અર્થાત્ સાયંકાળના समये यद्रनी साथै यो प्रात ४रे छे. (जोयं जोएत्ता चंदेण सद्धिं जोयं जोपत्ता ततो पच्छा राई अवरं च दिवस) द्रनी साथै यो प्रशने ते पछी ४२।त मने मे हिवस यावत् ચંદ્રની સાથે યોગ કરે છે. કારણ કે–ત્રીસ મુહૂર્ત હેવાથી પૂર્વ સાંજના સમયથી આરંભ કરીને બીજા દિવસની સાંજના સમય પર્યન્ત ચંદ્રની સાથે ચોગ કરે છે તેથી આ રીતે કહેલ છે, કે–એક રાત અને બીજો દિવસ યુક્ત રહે છે. એજ વાત ઉપસંહાર રૂપે કહે છે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧