Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे वास्यां परिसमापयतः, तत्र तावत् यदा तां चैत्रीममावास्यां कुलं युनक्ति तदा आश्विनी नक्षत्रं युनक्ति यदा चोपकुलं युनक्ति तदा रेवतीनक्षत्रं युनक्ति । किन्तु अत्र कुलेन उपकुलेन वा युक्ता चैत्री अमावास्यां 'युक्ता' इति नामिकैव वक्तव्या हे आयुष्मन् ! समण ! त्वयाप्येवमेव वक्तव्यं स्वशिष्येभ्य इति । 'ता विसाहिणं अमावासं कि कुलं जोएइ वा उपकुलं जोएइ वा कुलोवकुलं जोएइ ! ता कुलं जोएइ उवकुलं वा जोएइ णो लब्भइ कुलोवकुलं, ता कुलं जोएमाणे कत्तिया णक्खत्ते जोएइ उवकुलं जोएमाणे भरणी णक्खत्ते जोएइ कुलेण जुत्ता वा उवकुलेण जुत्ता वा विसाहिणं अमावासा जुत्तत्ति वत्तव्वं सिया' तावत् वैशाखीं-वैशाखमासभाविनी खलु अमावास्यां किं कुलं युनक्ति किंवा उपकुलं युनक्ति अपि वा कुलोपकुलं नक्षत्रं यथासम्भवं चन्द्रयोगमधिगत्य तां वैशाखी खलु अमावास्यां परिणमयतीति भगवतो चंद्र का योग प्राप्त कर के चैत्री अमावास्या को समाप्त करते हैं। उनमें जब चैत्री अमावास्या का कुल संज्ञक नक्षत्र योग करता है तब अश्विनी नक्षत्र योग युक्त रहता है एवं उपकुल वाला नक्षत्र योग करता है तब रेवती नक्षत्र का योग करता है। इस प्रकार कुल एवं उपकुलसंज्ञक चैत्री अमावास्या (युक्ता) इस नाम वाली कही जाती है ऐसा स्वशिष्यों कहे।
'ता विसाहिण्णं अमावासं किं कुलं जोएइ वा उपकुलं जोएइ वा, कुलोवकुलं जोएइ ? ता कुलं जोएइ उवकुलं वा जोएइ णो लगभइ कुलोवकुलं, ता कुलं जोएमाणे कत्तिया णक्खते जोएइ उवकुलं जोएमाणे भरणी णक्खत्ते जोएइ, कुलेण जुत्ता वा उवकुलेण जुत्ता वा विसाहिण्णं अमावासा जुत्तत्ति वत्तव्य सिया) वैशाखमास भाविनी अमावास्या का क्या कुलसंज्ञक नक्षत्र योग करता है ? अथवा उपकुल वाले नक्षत्र योग करता है ? किं वा कुलोपकुलसंज्ञावाले नक्षत्र योग करता है ? इस प्रकार श्री गौतमस्वामी का प्रश्न કલસંજ્ઞક આ બે સંજ્ઞાવ ળ નક્ષત્રો ચૈત્રી અમાસને યથાસંભવ ચંદ્રને વેગ પ્રાપ્ત કરીને
વી અમાસને સમાપ્ત કરે છે તેમાં જ્યારે ચૈત્રી અમાસ કુલસંજ્ઞક નક્ષત્રને વેગ કરે છે ત્યારે અશ્વિની નક્ષત્રન ગવાળી હોય છે અને ઉપકુલવાળા નક્ષત્રને વેગ કરે છે ત્યારે રેવતી નક્ષત્રનો વેગ કરે છે, આ પ્રમાણે કુલ અને ઉપકુલ નક્ષત્રથી યુક્ત ચૈત્રી અમાસ “યુક્તા” એ નામવાળી કહેવાય છે તેમ સ્વશિષ્યને કહેવું.
(ता विसाहिणं अमावासं किं कुल जोएइ वा, उबकुल जोएइ वा, कुलोबकुल जोएड ? ता कुल जाएइ उवकुल वा जोएइ णो लब्भइ कुलोवकुल, ता कुल जोएमाणे कत्तिया एक्खत्ते जोएइ, उबकुल जोपमाणे भरणी णक्खत्ते जोएइ, कुलेण जुत्ता वा उ कलेण जत्ता वा विमाहिणं अमावासा जुत्तत्ति वत्तव्वं सिया) वैशामभासनी सभ सनी शुरસંજ્ઞક નક્ષત્ર યાગ કરે છે ? અથવા ઉપકુલવાળ નક્ષત્ર એગ કરે છે? કે કુલ ૫કુલવાળા સત્ર યોગ કરે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીને પ્રશ્ન સાંભળીને શ્રી ભગવાન કહે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧