Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1011
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४५ दशमप्राभृतस्य एकादश प्राभृतप्राभूतम् ९९९ द्वादश सूर्यामार्गाः स्युः । ततस्तन्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदशसूर्यमार्गाः स्युः । त्रयोदशाच्च सूर्यमार्गात पुरतो नवमात् चन्द्रमण्डलात् अर्वाक् अनन्तरं चतुश्चत्वारिंशत् एकषष्टिभागाः, एकस्य च एकपष्टिभागस्य चत्वारः सप्तभागाः, ततः परं नवमं चन्द्रमण्डलं समापन्नं भवेत् । तस्माच्च नवमाञ्चन्द्रमण्डलात् परतः एकविंशत्या एकषष्टिभागैरेकस्य च एकपष्टिभास्य त्रिभिः सप्तभागैः सूर्यमण्डलं दृश्येत । तत एकोनसप्तति संख्यैरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभिः सप्तभागैः परिहीनं यथोक्तप्रमाणं चन्द्रमण्डलान्तरं स्यात् । तत्र चान्ये द्वादश सूर्यमार्गाः स्युः । एवं अस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गा भवन्ति । तस्य च त्रयोदशस्य च सूर्यमार्गस्योपरि दशमाचन्द्रमण्डलादाक् अन्तरं षट्पञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य एकः सप्तभागो भवति । ततो दशमं चन्द्रमण्डलं समागच्छेत् । तस्माच्च दशमात् चन्द्रमण्डलात् परतो नवभिरेकषष्टिभागैरेकस्य एकइसके आगे अन्य भी बारह सूर्यमार्ग होते हैं, उस अन्तर में सर्व का मिलान करने से तेरह सूर्य मार्ग हो जाते हैं । तेरह सूर्यमार्ग से आगे नववें चंद्रमंडल से पीछे इकसठिया चुवालीस भाग तथा इकसठिया एक भाग का सातिया चार भाग से पर नववां चंद्रमंडल आता है । उस नववें चंद्रमंडल से पर इकसठिया इक्कीस भाग तथा इकसठिया एक भाग का सातिया तीन भाग से सूर्यमंडल दृष्टिगोचर होता है, तदनन्तर इकसठिया उनसित्तेर भाग तथा इकसठिया एक भाग का सातिया तीन भाग से हीन यथोक्त प्रमाण के चन्द्र मंडल का अंतर होता है। यहां पर अन्य बारह सूर्यमार्ग होते हैं। इस अंतर में सब का मेल करने से तेरह सूर्यमार्ग होते हैं। इस प्रकार तेरहवें सूर्यमार्ग के ऊपर दसवें चन्द्रमंडल के पीछे का अंतर इकसठिया छप्पन भाग तथा इकसठिया एक भाग का सातिया एक भाग होता है। तदनन्तर दसवां चन्द्रमंडल आता है । उस दसवें चन्द्रमंडल से पर इकसठिया नव भाग तथा આગળ બીજા બાર સૂર્યમાર્ગો હોય છે, એ અંતરમાં બધાને મેળવવાથી તેર સૂર્યમાર્ગો થઈ જાય છે, તેર સૂર્યમાર્ગની આગળ અને નવમા ચંદ્રમંડળની પછી એકસઠિયા ચુંમાળીસ ભાગ તથા એકસઠિયા એક ભાગના સાતિયા ચાર ભાગની પછી નવમું ચંદ્રમંડળ આવે છે એ નવમા ચંદ્રમંડળની પછી એકસઠિયા એકવીસ ભાગ તથા એકસઠિયા એક ભાગના સાતિયા ત્રણ ભાગથી સૂર્યમંડળ દષ્ટિગોચર થાય છે, તે પછી એકસડિયા અડ્યોતેર ભાગ તથા એકસઠિયા એક ભાગના સાતિયા ત્રણ ભાગથી ન્યુન યુક્ત પ્રમાણના અંતરમાં ચંદ્રમંડળ હોય છે, અહીંયાં બીજા બાર સૂર્યમા છે. આ અંતરમાં બધાને મેળવવાથી તેર સૂર્યમાર્ગો થઈ જાય છે, આ તેર સૂર્યમાર્ગની ઉપર દસમા ચંદ્રમંડળની પછીનું અંતર એકસઠિયા છપ્પન ભાગ તથા એકસઠિયા એક ભાગના સાતિયા એક ભાગ હોય છે. તે પછી દસમું ચંદ્રમંડળ આવે છે. એ દસમા ચંદ્રમંડળની પછી એકસ ઠિયા નવ ભાગ તથા એકસઠિયા એક ભાગના સાતિયા સાત ભાગમાં સૂર્યમંડળ હોય છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧

Loading...

Page Navigation
1 ... 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076