Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ४९ दशमप्राभृतस्य पञ्चदश प्राभृतप्राभृतम् १०३३ ___ अत्र 'जोण्हे' इति ज्योत्स्ने-शुक्लपक्षे । अन्यत् व्याख्यातमेव । अयं च पूर्वाचार्यपरंपरात उपनिषदुपदेशः अहोरात्रस्य द्वाषष्टिभागप्रविभक्तस्य ये एकषष्ठिभागाः तावत् प्रमाणा तिथिरिति । अथात्र अहोरात्रस्त्रिंशन्मुहर्तप्रमाणः सुप्रतीतोऽस्तीति सूत्रकृता प्रागेव प्रतिपादितः । तस्य तावत्प्रमाणतया अभिधानात् । तिथिस्तु किं मुहर्तप्रमाणेति जिज्ञासायां प्रोच्यते-परिपूर्णा एकोनत्रिंशन्मुहर्ता एकस्य च मुहत्तस्य द्वात्रिंशत् द्वाषष्टिभागाः । उक्तं चान्यत्र यथा-'अउणतीसं पुन्नाउ मुहुत्ता सोमओ तिही होइ।
भागा वि य बत्तीसं वाव (दुस)हि कारण छेएणं ॥१॥ कथमेतदवसीयत इत्युच्यते कथ्यते-इह अहोरात्रस्य द्वापष्टिभागीकृतस्य सत्का ये एकपष्टि भागास्तावत् प्रमाणाः तिथिरित्युच्यते । तत्रैकषष्टिस्त्रिंशता गुण्यते तदा ६१४३०
यहां पर 'जोण्हे' माने ज्योत्स्ना अर्थात् शुक्लपक्ष समझें अन्य सब पूर्व में कह ही दिया है । यह पूर्वाचार्य परंपरा से उपदेश है । बासठिया भाग से विभक्त अहोरात्र का जो इकसठिया भाग है उतने प्रमाण की तिथी होती है। अहोरात्र तीस मुहर्त प्रमाण की होती है यह सूत्रकारने पहले ही प्रतिपादित कर दिया है, उतने प्रमाणवाली तिथि होने से तिथि कितने मुहूर्त प्रमाण की होती है ? इस जिज्ञासा में कहते हैं कि परिपूर्ण उन्तीसमुहूर्त तथा एक मुहूर्त का बासठिया बत्तीस भाग होता है । अन्यत्र कहा भी है
अउणतीसं पुन्नाउ मुहत्ता सोमओ तिही होई।
भागावि य बत्तीसं वाव (ध्रुव)टि काएण छेएणं ॥१॥ यह किस प्रकार से होता है ? सो कहते हैं-बासठ भाग कृत अहोरात्र का जो इकसठिया भाग उतना प्रमाण को तिथि कहते हैं अतः इकसठिया
कालेण जेण हायइ, सोलस भागे उ सा तिही होई । ____ तह चेव य वुढिए एवं तिहीणो समुप्पत्ती ॥२॥
मडीया (जोण्हे) असे न्याना अर्थात् शुस५१ समन्या. अन्य विवरण પહેલાં કહી જ દીધેલ છે, આ પૂર્વાચાર્ય પરંપરાથી ઉપદેશ છે. બાસઠિયા ભાગથી વહેં. ચાયેલ અહોરાત્રના જે એકસડિયા ભાગ છે, એટલા પ્રમાણુની તિથિ થાય છે, અહોરાત્ર ત્રીસ મુહૂર્ત પ્રમાણના હોય છે, એ સૂત્રકારે પહેલાં જ પ્રતિપાદિત કરી દીધેલ છે. એટલા પ્રમાણવાળી તિથિ હોવાથી તિથિ કેટલા મુહૂર્ત પ્રમાણની હોય છે? એ પ્રમાણેની જીજ્ઞાસા માટે કહે છે કે પૂરેપૂરા ઓગણત્રીસ મુહૂર્ત તથા એક મુહૂર્તના બોસયિ બત્રીસ ભાગ थाय छ, अन्यत्र युं पा छ,
__ अउणतीसं पुन्ना उ मुहुत्ता सोमओ तिही होई ।
भागाविय बत्तीसं वाव (उटुट्ठि कारण छेएणं ॥ १ ॥ આ કેવી રીતે થાય છે? તે બતાવે છે? બાસઠ ભાગ કૃત અહોરાત્રીના જે એક
શ્રી સુર્યપ્રજ્ઞમિ સૂત્ર: ૧