Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०३६
सूर्यप्रज्ञप्तिसूत्रे पश्चमीतिथिः पूर्णा, एवं पक्षस्य प्रथमत्रिभागान्ते पश्चमी तिथिः पूर्णा कथ्यते । ततः पुनरपि षष्ठी तिथिनन्दा, सप्तमी तिथिर्भद्रा, अष्टमीतिथिर्जया, नमवी तुच्छा (रिक्ता) दशमीपक्षस्य द्वितीयत्रिभागान्तस्थिता दशमी तिथिः खलु पूर्णा कथ्यते । एवं पुनरपि पक्षस्यैकादशी तिथि नन्दा, द्वादशी तिथी भद्रा त्रयोदशी जया चतुर्दशी तुच्छा पक्षस्यान्तिमा पश्चदशी तिथिः पूर्णा कथ्यते । एवमत्र संज्ञानां समाहारवाक्यं यथा-१-६-११ नन्दा, २-७-१२ भद्रा, ३-८-१३ जया, ४-९-१४ तुच्छा (रिक्ता), ५-१०-१५ पूर्णा, प्रतिपषष्ठी एकादशी नन्दा, द्वितीया सप्तमी द्वादशी भद्रा, तृतीया अष्टमी त्रयोदशी जया, चतुर्थी नवमी चतुर्दशी तुच्छा, पञ्चमी दशमी पञ्चदशी पूर्णेति । उक्तं च मूलसूत्रेऽपि यथा-'एवं ते तिगुणा तिहीओ सव्वेसिं दिवसाणं' एवं तास्त्रिगुणाः तिथय सर्वेषां दिवसानां । एवंपूर्वोक्तेन प्रकारेण, ते-एते इति स्त्रीत्वे प्राप्तेऽपि पुंस्त्वनिर्देशः, प्राकृतत्वाददोष एव । अतः या रिक्ता है, पांचवी तिथि पूर्णा कही जाती है। फिर से छट्ठी तिथि नंदा सातवों तिथि भद्रा, आठवीं तिथि जया, नववी तिथी तुच्छा (रिक्ता) दशमी पक्ष के दूसरे विभाग के अन्त में रही हई दशमी तिथि पूर्णा कही जाती है। एवं फिर से पक्ष की ग्यारहवीं तिथि नन्दा, बारहवीं तिथि भद्रा, त्रयोदशी जया, चौदहवीं तुच्छा पक्ष की अन्तिम पंद्रहवीं तिथि पूर्णा कही जाती है। इन संज्ञाओं का संकलन इस प्रकार से है-१-६-११ नन्द्रा तिथि-२-७-१२ भद्रा तिथि ३-८-१३ जया तिथि ४-९-१४ तुच्छा (रिक्ता) तिथि ५-१०-१५ पूर्णा तिथि अर्थात् प्रतिपत् , षष्ठी एवं एकादशी नन्दा तिथि, द्वितीया सातम एवं द्वादशी भद्रा तिथि तृतीया अष्टमी त्रयोदशी जया तिथि चतुर्थी नवमी चतुर्दशी तुच्छा तिथि, पंचमी दशमी एवं पंद्रहवीं पूर्णा तिथि होती है कहा भी है-(एवं ते तिगुणा तिहीओ सब्वेसि दिवसाणं) इस पूर्वोक्त प्रकार से ये पूर्व प्रतिपादित नन्दादि तिथियां तिन गुणित करने से सभी पक्ष के अन्तर्वति છે, જેથી તિથિનું નામ તુચ્છા છે પાંચમી તિથીનું નામ પણ કહેવાય છે, ફરીથી છઠ્ઠી તિથિનું નામ નંદા સાતમી તિથિનું નામ ભદ્રા આઠમી તિથિનું નામ જયા નવમી તિથિનું નામ તુચ્છા (રિક્તા) દશમી તિથિ એટલે કે પક્ષના બીજા ત્રિભાગના અંતમાં રહેલ દસમી તિથિનું નામ પૂર્ણ કહેવાય છે, ફરીથી પક્ષની અગ્યારમી તિથિ નંદા, બારમી તિથિ ભદ્રા, તેરમી તિથિ જ્યા ચૌદમી તિથિ તરછા પક્ષની છેલ્લી પંદરમી તિથિ પૂર્ણ કહેવાય છે. આ સંજ્ઞાઓનો મેળ આ રીતે થાય છે. ૧-૬-૧૧ પ્રતિપત્ છઠ અને અગ્યારશ નન્દાતિથિ ૨-૭-૧૨ બીજ સાતમ અને બારશ ભદ્રા તિથિ ૩-૮-૧૩ ત્રીજ આઠમ અને તેરસ જયા તિથિ ૪–૯–૧૪ ચોથ નેમ ને ચૌદશ તુરા (રિક્તા તિથિ ५-१०-१५ पायभ, म ने ५४२भी पूतिथि उपाय छ, युं पा छ-(एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणं) मा पूर्वरित प्रारथी मा पूर्व प्रतिपाहित नातिथि.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧