Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१०२८
D
सूर्यप्रप्तिसूत्रे दशमस्य प्राभृतस्य पश्चदशं प्राभृतप्राभृतम् मूलम्-ता कहं ते तिही आहिएति वएज्जा ! तत्थ खलु इमा दुविहा तिही पण्णत्ता, तं जहा-दिवसतिही राईतिही य, ता कहं ते दिवसतिही आहिएति वएज्जा ? ता एगमेगस्सणं पक्खस्स पण्णरस पण्णरस दिवसतिही पण्णत्ता, तं जहा-णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी पुणवि गंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी, पुणरवी शंदे भद्दे जइ तुच्छे पुण्णे पक्खस्स पण्णरस, एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणं, ता कहं ते राई तिही आहिएति वएज्जा ! ता एग मेगस्स णं पक्खस्स पण्णरस पण्णरस राई तिही पण्णत्ता, तं जहाउग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा पुणरवि उग्गवई भोगवई सव्वसिद्धा सुहणामा एस तिगुणा तिहिओ सव्वासिं राईणं । सू० ४९।।
दसमस्स पाहुडस्स पण्णरसमं पाहुडपाहुडं समत्तं ॥ छाया--तावत् कथं ते तिथय आख्याता इति वदेत् ? तत्र खलु इमा द्विविधास्तिथयः प्रज्ञप्ताः, तद्यथा दिवस तिथयो रात्रितिथयश्च, तावत् कथं ते दिवस तिथयः आख्याता इति वदेत् , तावत् एकैकस्य खलु पक्षस्य पञ्चदश पञ्चदश दिवसतिथयः प्रज्ञप्ताः, तद्यथानन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य पञ्चमी पुनरपि-नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य दशमी, पुनरपि नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य पञ्चदशी एवं एतास्त्रिगुणास्तिथयः सेवेषां दिवसानां । तावत् कथं ते रात्रि तिथय आख्याता इति वदेत , तावत् एकैकस्य खलु पक्षस्य पञ्चदश पञ्चदश रात्रितिथयः प्रज्ञप्ताः तद्यथा-उग्रवती भोगवती यशोवती सर्वसिद्धा शुभनामा, पुनरपि उग्रवती भोगवती यशोवती सर्वसिद्धा शुभनामा, पुनरपि उग्रवती भोगवती यशोवती सर्वसिद्धा शुभनामा एतास्त्रिगुणास्तिथयः सर्वासां रात्रीणां । सू० ४९॥
दशमस्य प्राभृतस्य पञ्चदशं प्राभृतप्राभृतं समाप्तम् ॥ टीका-दशमस्य प्राभृतस्य चतुर्दशे प्राभृतप्राभृते दिवसरात्रिप्ररूपणं निरूप्य सम्प्रति
पंद्रहवें प्राभृतप्राभृत का प्रारंभटीकार्थः-दसवें प्राभूत के चौदहवें प्राभृतप्राभृत में दिवस एवं रात्रियों
પંદરમાં પ્રાભૃતપ્રાભૃતને પ્રારંભટીકાર્ય–દસમાં પ્રાભૃતના ચૌદમા પ્રાભૃતપ્રાભૂતમાં દિવસ અને રાત્રિનું પ્રરૂપણ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
Loading... Page Navigation 1 ... 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076