Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ४५ दशमप्राभृतस्य एकादश प्राभृतप्राभृतम् १००३ पष्टिभागस्य सत्कास्त्रयः सप्तभागाः, इत्येतावत परिमाणं सूर्यमण्डलसम्मिश्रमवसेयमिति, तस्माच्च चतुर्दशात् चन्द्रमण्डलाबहिविनिर्गत सूर्यमण्डलम् एकादश एकषष्टिभागान् एकस्य च एकपष्टिभागस्य चतुरः सप्तभागान् , तत एतावता हीनं यथोक्तपरिमाणं चन्द्रमण्डलान्तरं स्यात् , तत्र च द्वादश सूर्यमार्गाः स्युः, द्वादशाच सूर्यमार्गात परतः एकषष्टिभागानां चतुर्दशोत्तरेण शतेन पञ्चदशं चन्द्रमण्डलं तिष्ठेत् , तच्च पञ्चदशं चन्द्रमण्डलं सर्वान्तिमात् सूर्यमण्डलार्वाक अभ्यन्तरं प्रविष्टमष्टो एकषष्टिभागान् । शेषा अष्टाचत्वारिंशदेकषष्टिभागाः सूर्यमण्डलसम्मिश्राः भवन्ति । तदेवमेतानि एकादशादीनि पञ्चदशपर्यन्तानि पञ्च. चन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति । तथा च चतुषु चरयेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यभागा भवन्तीत्यप्यवसेयम् , एवं तु यदन्यत्र चन्द्रमण्डलान्तरेषु सूर्यमार्ग प्रतिपादनमकारि तत्र त्रयोदश सूर्यमार्गा भवन्तीत्यन्येषां मतं, यथा चोक्तमन्यत्र-- एक भाग का सातिया तीन भाग शेष होता है इतना परिमाण सूर्यमंडल से मिश्रित रहता है। उस चौदहवें चंद्रमंडल से बाहर निकला हुवा सूर्यमंडल इकसठिया ग्यारह भाग तथा इकसठिया एक भाग का सातियाचार भाग इतना पमिाण हीन चंद्रमंडल के अंतर यथोक्त से हो जाता है। वहां पर बारह सूर्यमार्ग होते है, बारह सूर्यमार्ग से ऊपर इकसठिया भाग के एकसो चौदह भाग पर पंद्रहवां चन्द्र मंडल होता है, वह पंद्रहवां चन्द्रमंडल सर्वान्तिम सूर्यमंडल के पश्चात् अभ्यन्तर मंडल में इकसठिया भाग प्रविष्ट होता है । तथा शेष इकसठिया अडतालीस भाग सूर्यमंडल से संमिश्रित्त होते हैं। इस प्रकार ये ग्यारहवें चंद्रमंडल से लेकर पंद्रहवें पर्यन्त के पांच चंद्रमंडल सूर्यमंडल से मिश्रित होते हैं । तथा अन्तिम चार चंद्रमंडलान्तर में बारह बारह सूर्यमार्ग होते हैं । इस प्रकार जो अन्यत्र चन्द्रमंडलान्तर में सूर्यमार्ग का प्रतिपादन किया है वहां तेरह सूर्यमार्ग होते हैं इस प्रकार अन्यआचार्य का मत है, ભાગના સાતિયા ત્રણ ભાગ શેષ રહે છે. આટલું પરિમાણ સૂર્યમંડળમાં મળેલ હોય છે, એ ચૌદમા ચંદ્રમંડળથી બહાર નીકળેલ સૂર્યમંડળ એકસડિયા અગ્યાર ભાગ તથા એકસઠિયા એક ભાગના સાતિયા ચાર ભાગ આટલું પરિમાણહીન ચંદ્રમંડળના અંતરનું યક્ત રૂપથી થઈ જાય છે. ત્યાં બાર સૂર્યમાર્ગ હોય છે. બાર સૂર્ય માર્ગની ઉપર એક સઠિયા ભાગના એક ચીદ ભાગ પર પંદરમું ચંદ્રમંડળ હોય છે, તે પંદરમું ચંદ્રમંડળ સર્વાન્તિમ સૂર્યમંડળની પછી અત્યંતરમંડળમાં એકસડિયા ભાગ પ્રવિષ્ઠ હોય છે, તથા શેષ એકસડિયા અડતાલીસ ભાગ સૂર્યમંડળને મળેલ હોય છે, આ રીતે અગ્યારમા ચંદ્ર મંડળથી લઈને પંદર સુધીના પાંચ ચંદ્રમંડળે સૂર્યમંડળમાં મળેલ હોય છે, તથા છેલ્લા ચાર ચંદ્રમંડળના અંતરમાં બાર બાર સૂર્યમાર્ગો હોય છે, આ રીતે જે અન્યત્ર ચંદ્રમંડલાન્તરમાં સૂર્યમાર્ગનું પ્રતિપાદન કરેલ છે. ત્યાં તેર સૂર્યમાર્ગો થાય છે એ પ્રમાણે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧