Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सु० ४१ दशमप्राभृतस्य अष्टमं प्राभृतप्राभृतम्
८८७
रेवती नक्षत्रं किं संस्थितं - किमाकारं प्रज्ञप्तम् - प्रतिपादितं त्वयेति । ततो भगवानाह - 'ता णावा संठि पण्णत्ते' तावत् नौका संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् सप्तमं रेवती नक्षत्रं नौकाकारसंस्थितं - नौकाकारेण स्थिताभिरनेकाभिस्ताराभिरुपलक्षितो रेवती संज्ञकातारा दृश्यते । अतएव नौः सदृशं रेवती नक्षत्रं प्रज्ञप्तमिति । पुनर्गोतमः पृच्छति - ' ता अस्सिणी णक्खत्ते किं संठिए पण्णत्ते' तावत् अश्विनी नक्षत्रं किं संस्थितं प्रज्ञप्तम् ? । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये अष्टमम् अश्विनी नक्षत्रं किं संस्थितं - कस्येव स्थितं प्रज्ञप्तं - किमाकारं प्रतिपादितमिति गौतमस्य प्रश्नं श्रुत्वा श्रीभगवान् कथयति । 'ता आसाकखंध संठिe पण्णत्ते' तावत् अश्वस्कंध संस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् अश्विनी नक्षत्रम् अश्वस्कंधः - तुरगशीर्षभि-घोटकस्य ग्रीवेव संस्थित संस्थानं - स्वरूपं - त्रिरावृत्तमश्वग्रीवाकारमाकाशे वर्त्तमानम् अश्विनी नक्षत्रस्य स्वरूपमवधेयमिति । पुनर्गोतमः पृच्छति - 'ता भरणी णक्खत्ते किं संठिए पण्णत्ते' तावत् भरणी नक्षत्र किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् उत्तर में श्रीभगवान् कहते हैं - (ता णावा संठिए पण्णत्ते) सातवां रेवती नक्षत्र नौका के आकार जैसा कहा है। नौका के आकार से रहे हुवे अनेक ताराओं से युक्त रेवती नक्षत्र आकाश में दिखता है अतएव नौका के समान रेवती नक्षत्र को कहा है ।
श्रीगौतमस्वामी पुनः पूछते हैं (ता अस्सिणी णक्खते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में आठवां अश्विनी नक्षत्र किस प्रकार के आकार का कहा है ? अर्थात् किस के संस्थान के समान प्रतिपादित किया है ? इस प्रकार से श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में भगवान् श्री कहते हैं (ता आसकुखंध संठिए पण्णन्ते) आठवां अश्विनी नक्षत्र अश्व की ग्रीवा के आकार का कहा गया है । अश्व ग्रीवा के समान तीन आवृत वाला आकाश में रहा हुवा अश्विनी नक्षत्र का स्वरूपअश्वग्रीवा के जैसा जान लेवें ।
श्री गौतमस्वामी पुनः प्रश्न करते हैं- (ता भरणी णक्खन्ते किं संठिए यार वो उस छे ? उत्तरमा श्रीभगवान् उडे छे (ता णात्रा संठिए पण्णत्ते) सात रेवती નક્ષત્ર નૌકાના આકાર જેવુ કહેલ છે. નૌકાના આકારથી રહેલ અનેક તારાઓથી યુક્ત રેવતી નક્ષત્ર તારાના જેવા આકારથી આકાશમાં દેખાય છે. તેથીજ રેવતી નક્ષત્ર નૌકાકાર કહેલ છે. श्री गौतमस्वामी इरीथी पूछे छे - ( ता अस्सिणी णक्खत्ते किं संठिए पण्णत्ते) या વીસ નક્ષત્રામાં આઠમુ અશ્વિની નક્ષત્ર કેવા પ્રકારના આકારવાળું કહેલ છે ? અર્થાત્ કાના સંસ્થાન જેવું પ્રતિપાદિત કરેલ છે ? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળી उत्तरभां भगवान् श्री उडे छेता आसकसंध संठिए पण्णत्ते) आइभु अश्विनी नक्षत्र ઘેાડાના ગળાના જેવા આકારવાળું કહેલ છે, આકાશમાં રહેલ ઘેાડાના ગળા જેવા ત્રણ વળવાળું અશ્વિની નક્ષત્રનું સ્વરૂપ સમજવુ,
श्री गौतमस्वामी इरीथी पूछे छे - ( ता भरणी णक्खत्ते किं संठिए पण्णत्ते) नवभु
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧