Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ४१ दशमप्राभृतस्य अष्टमं प्राभृतप्राभृतम् ८९७ रुपेतं मूलनक्षत्रमाकाशे दृश्यत्वं यातीत्यवसेयमिति । पुनगौतमः पृच्छति-'ता पुव्वासाढा णक्खत्ते किं संठिए पण्णत्ते' तावत् पूर्वापाढानक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत अष्टाविंशते नक्षत्राणां मध्ये सप्तविंशतितमं पूर्वाषाढानक्षत्रं खलु किं संस्थितं-कीदृशं प्रज्ञप्त. मिति गौतमवचनं श्रुत्वा भगवानाह-'ता पुव्वासाढा णक्खत्ते गयविक्कंभसंठिए पण्णने' तावत् पूर्वाषाढानक्षत्रं गजविष्कम्भ संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् सप्तविंशतितमं पूर्वापाढानक्षत्रं खलु गनविष्कम्भसंस्थितं-ताराद्वयोपेता तृतीया बृहती देदीप्यमाना तारा गजकुम्भवत् स्थिता दृश्यते तद्वत् संस्थितं संस्थानं यस्य तत् गजविष्कम्भसंस्थितं-गजकुम्भसदृशं पूर्वाषाढानक्षत्रं प्रज्ञप्त-प्रतिपादित वर्तते । पुनगौतमः पृच्छति-'ता उत्तरासाढा णक्खत्ते किं संठिए पण्णत्ते' तावत् उत्तराषाढानक्षत्रं किं सस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये अष्टाविंशतितमं सर्वान्तिमम उत्तराषाढानक्षत्र खलु किं संस्थितंकिमाकारं-कीदृशं प्रज्ञप्त-प्रतिपादितं त्वया भगवन्निति कथय ? । ततो भगवानाह-'ता आकाश में दृष्टिगोचर होता है। श्री गौतमस्वामी पुनः पूछते हैं-(ता पुव्वासाढा णक्खत्ते कि संठिए पण्णत्ते) अठाईस नक्षत्रों में सत्ताईसवां पूर्वाषाढा नक्षत्र किस प्रकार से आकार वाला प्रतिपादित किया है ? उत्तर में श्री भग. वान् कहते हैं-(ता पुव्वासाढा क्खत्ते गयविक्रम संठिए पण्णत्ते) सतावीसवां पूर्वाषाढा नक्षत्र हाथी के कुम्भ के समान अर्थात् गज विष्कम्भ के सदृश माने दो ताराओं से युक्त तीसरा बडा देदीप्यमान तारा हाथी के कुंभस्थल के समान स्थित आकाश में दृश्यमान होता है उसके समान जिसका संस्थान हो वह गजविष्कम्भ संस्थित कहा जाता है इस प्रकार के संस्थानवाला पूर्वाषाढा नक्षत्र प्रतिपादित किया है। श्रीगौतमस्वामी पूछते हैं-(ता उत्तरासाढा णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में अठाईसवां उत्तराषादा नक्षत्र किस प्रकार के आकारवाला कहा है ? उत्तर में श्री भगवान् कहते हैंઅર્થાત વકાકાર ઉજજવલ બાર તારાઓથી યુક્ત મૂલ નક્ષત્ર આકાશમાં દષ્ટિગોચર થાય छ. श्रीगीतभस्वामी शथी पूछे छे (ता पुवामाढा णखत्ते कि सठिए पण्णत्ते) અઠયાવીસ નક્ષત્રોમાં સત્યાવીસમું પૂર્વાષાઢા નક્ષત્ર કેવા પ્રકારના આકારવાળું પ્રતિપાદિત रेख छ १ उत्तरमा श्रीमान् ४९ छ (ता पुयासाढा णक्खत्ते गयविक्क भसंठिप पण्णते) સત્યાવીસમું પૂર્વાષાઢા નક્ષત્ર હાથીના કુંભના જેવું અર્થાત્ ગજ વિષ્કભના જેવું એટલે કે બે તારાઓથી યુક્ત અને ત્રીજા મોટા દેદીપ્યમાન તારાથી હાથીના કુંભસ્થળના જેવું આકાશમાં રહેલ દષ્ટિગોચર થાય છે. તેના સરખું જેનું સંસ્થાન હોય તેને ગજવિધ્વંભ સંસ્થિત કહેવામાં આવે છે. આવા પ્રકારના સંસ્થાનવાળું પૂર્વાષાઢા નક્ષત્ર પ્રતિપાદિત ४२८ छ. श्रीगीतमस्वामी पूछे छे (ता उत्तरासाढा णक्खत्ते कि सठिए पण्णत्ते) ५४या વીસમાં નક્ષત્રોમાં અઠયાવીસમું ઉત્તરાષાઢા નક્ષત્ર કેવા પ્રકારના આકારવાળું કહેવામાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧