Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुर्यज्ञप्तिप्रकाशिका टीका सु० ४५ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् नवमे चन्द्रमण्डले दशमे चन्द्रमण्डले एषु मध्यवर्तिषु चन्द्रमण्डलेषु कदाचिदपि सूर्यों न गच्छतीत्यर्थः । एतत् कथनादिदं ज्ञायने यत् पश्चाभ्यन्तराणि यानि चन्द्रमण्डलानि तान्यमूनि-प्रथमं द्वितीयं तृतीयं चतुर्थ पञ्चमं चेति पञ्चाभ्यन्तराणि-सर्वाभ्यन्तराणि मण्डलानि सन्ति । तथा च यानि सर्वबाह्यानि मण्डलानि सन्ति तान्यमूनि-एकाशं द्वादशं त्रयोदशं चतुर्दशं पश्चदशमित्येतानि पञ्चचन्द्रमण्डलानि सर्वबाह्यानि सन्ति, एवं दशमण्डलानि-सर्वाभ्यन्तर सर्वबाह्यरूपाणि दशमण्डलानि सूर्यस्यापि साधारणानि इति गम्यते । तथा चोक्तमन्यत्र ग्रन्थान्तरे-'दस चेव मंडलाइं अभितर बाहिरा रविससीणं । सामण्णाणि उ नियमा पत्तेया होंति सेसाणि ॥१॥' अस्याक्षरगमनिका-यथा पञ्चाभ्यन्तराणि मण्डलानि पश्चबाह्यानि मण्डलानि उभयोर्मेलनेन दश मण्डलानि-सर्वाभ्यन्तर-सर्वबाह्यरूपाणि मण्डलानि इस प्रकार के पांच मंडल कहे हैं जैसे कि छठा चन्द्रमंडल सातवां चन्द्रमंडल, आठवां चन्द्रमंडल नववां चन्द्रमंडल, एवं दसवां चन्द्रमंडल, ये मध्यवर्ति चन्द्रमंडलों में कदापि सूर्य गमन नहीं करते। इस कथन से ऐसा प्रतीत होता है कि जो पांच आभ्यंतर चन्द्रमंडल है वे इस प्रकार है-प्रथम, दूसरा, तीसरा, चौथा, एवं पांचवां । ये पांच सर्वाभ्यन्तर मंडल कहे हैं । तथा जो सर्वबाह्य चन्द्रमंडल होते हैं वे इस प्रकार से हैं-ग्यारहवां बारहवां तेरहवां चौदहवां इस प्रकार ये पांच चन्द्र मंडल सर्वबाह्य कहे हैं । इस प्रकार दस मंडल सर्वाभ्यन्तर एवं सर्वबाह्य रूप से सूर्य को भी साधारण है ऐसा ध्वनित होता है । अन्यत्र ग्रन्थान्तर में कहा भी है
दस चेव मंडलाइं अभितर बाहिरा रविससी णं ।
सामण्णाणि उ नियमा पत्तेया होंति सेसाणि ॥ १ ॥ इस का अक्षरार्थ इस प्रकार से है जैसे कि पांच अभ्यंतर मंडल एवं पांच આવા પાંચ મંડળો કહેલા છે. જેમકે છ૬ ચંદ્રમંડળ સાતમું ચંદ્રમંડળ, આઠમું ચંદ્રમંડળ, નવમું ચંદ્રમંડળ, અને દસમું ચંદ્રમંડળ આ મધ્યના ચંદ્રમંડળમાં કદાપિ સૂર્ય ગમન કરતા નથી, આ કથનથી એ પ્રતીતિ થાય છે કે જે પાંચ આત્યંતર ચંદ્ર. મંડળે છે, તે આ પ્રમાણે છે, પહેલું બીજું ત્રીજું ચોથું અને પાંચમું આ પાંચ સવભ્યન્તરમંડળ કહેવાય છે. તથા જે સર્વબાહ્ય ચંદ્રમંડળ હોય છે તે આ પ્રમાણે છે. અગીયારમું, બારમું, તેરમું, ચૌદમું અને પંદરમું, આ પાંચ ચંદ્રમંડળે સર્વબાહ્ય કહેલા છે, આ રીતે દસ મંડળે સર્વાત્યંતર અને સર્વબાહ્ય પણાથી સૂર્યને પણ સાધારણ છે, તેમ વિનિત થાય છે. ગ્રન્થાન્તરમાં અન્યત્ર કહ્યું પણ છે.
(दस चेव मंडलाइं अभिंतर बाहिरा रविससीणं । सामण्णावि उ नियमा पत्तेया होति सेसाणि ॥१॥ २॥ ॥थानी 20 प्रमाणे छ. संभ-पांय मल्यात२ भ31 मने પાંચ બાહ્યમંડળ બન્નેને મેળવવાથી દસ થાય છે. એ સર્વાત્યંતર અને સર્વબાહ્ય રૂપ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧