Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९७३
सूर्यज्ञतिप्रकाशिका टीका सु० ४५ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् यति - 'ता एसिणं पण्णरसहं चंदमण्डलाणं अस्थि चंदमंडला जेणं सया णक्खत्तेहिं विरहिया' तावत् एतेषां पञ्चदशानां चन्द्रमण्डलानां सन्ति चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैर्विरहितानि । तावत् तत्र एतेषां प्रथमोदितानां पञ्चदशसंख्यकानां चन्द्रमण्डलानां मध्ये अस्ति- सन्ति तादृशानि मण्डलानि यानि तानि मण्डलानि यानि खलु सदा सर्वदा नक्षत्रैर्विरहितानि - कदाचिदपि नक्षत्रयोगं न कुर्वन्ति मण्डलानामभ्यन्तरबाह्य भेदरूपेण स्थितत्वात् तानि तानि नक्षत्राणि परित्यक्तानि भवन्ति तथा च 'अत्थि चंदमंडला जे
I
वणिक्खाणं सामण्णा भवति, अस्थि मंडला जे गं सया आदिच्चेहिं विरहिया' सन्ति चन्द्रमण्डलानि यानि खलु रविशशिनक्षत्राणां सामान्यानि भवन्ति, सन्ति मण्डलानि यानि खलु सदा आदित्याभ्यां विरहितानि । पूर्वप्रतिपादितानां पञ्चदशसंख्याविशिष्टानां चन्द्रमण्डलानां मध्ये यादृशानि तादृशान्यपि मण्डलानि सन्ति यानि खलु रविशशि नक्षत्राणां - सूर्यचन्द्रनक्षत्राणां सामान्यानि - साधरणानि सन्ति भवन्ति । अर्थात् रविरपि तेषु मण्डलेषु गच्छति चन्द्रोऽपि तेषु नक्षत्रेषु च तिष्ठन्ति । तथा च पञ्चदशमण्डलेषु यादृशानि तादृशान्यपि मण्डलानि सन्ति यानि खलु सदा आदित्याभ्यां - सूर्यद्वयाभ्यां विरहितानि कहते हैं - ( ता एएसि णं पण्णरसण्हं चंदमंडलाणं अस्थि चंदमंडला जे गं सया तेहिं विरहिया) ये पूर्वोक्त पंद्रह चन्द्रमंडलों में ऐसे मंडल होते हैं कि जो मंडल सदा नक्षत्र रहित हो अर्थात् कचिदपि कभी भी वह नक्षत्र का योग न करे । मण्डलों के आभ्यन्तर एवं बाह्य इस प्रकार के भेद से स्थिति रहने से वे वे नक्षत्र परित्यक्त होते हैं तथा (अस्थि चंदमंडला ते णं रविससि
क्खत्ताणं सामण्णा भवति, अस्थि मंडला जे णं सया आदिच्चेहिं विरहिया) पूर्व प्रतिपादित पंद्रह संख्या विशेष चन्द्रमंडल में ऐसे प्रकार के मंडल होते हैं जो सूर्य चन्द्र नक्षत्रों में साधारण प्रकार के होते हैं । अर्थात् सूर्य भी उस मंडलों में जाता है, एवं चन्द्र नक्षत्र भी वहां जाते हैं, तथा पंद्रह मंडलों में ऐसे भी मंडल होते हैं जो दो सूर्यों से रहित होते हैं, प्राकृत होने से सूत्र में अडेस छे. श्रीभगवान् इरीथी या स्थनने स्पष्ट उरतां हे छे.- ( ता एसि णं पण्णरस चंद्रमंडलाणं अस्थि चंद्रमंडला जे णं सया णक्खत्तेहिं विरहिया) मा पूर्वेति चंडर चंद्र મડળામાં એવા મંડળેા હાય છે, કે જે મંડળ સદા નક્ષત્રો વિનાના હોય, અર્થાત્ કયારેય પણ તે નક્ષત્રાના યાગ પ્રાપ્ત કરતા ન હોય મડળાના આભ્યંતર અને ખાદ્ય આ अारना लेहथी रहेस होवाथी ते नक्षत्र परित्यक्त होय छे तथा ( अस्थि चंदमंडला जेणं सया आदिच्वेहिं विरहिया) पूर्वप्रतिपादित पंढर चंद्रमोभां सेवा प्रारना મડળા હાય છે, કે જે સૂર્યાં ચંદ્રના નક્ષત્રોમાં સાધારણ પ્રકારના હાય ? અર્થાત્ સૂર્યના નક્ષત્રા પણ આ મડળામાં જાય, અને ચંદ્રના નક્ષત્રા પણ ત્યાં જતા હાય, તથા પંદર મડળામાં એવા પણ મંડળો હોય છે, કે જે બે સૂર્યાંથી રહિત હૈાય છે. પ્રાકૃત હાવાથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧