Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४०
सूर्यप्रक्षप्तिसूत्रे नाहोरात्रपरिसमापकतया तं वैशाखमासं परिपूरयन्ति । अथैषां परिपूर्तिक्रमे भोगक्रमो यथा-'ता चित्ता चोदस अहोरत्ते णेइ, साई पण्णरस अहोरत्ते णेइ, विसाहा एग अहोरत्तं णेइ' तावत् चित्रा चतुर्दश अहोरात्रान् नयति स्वाती पञ्चदश अहोरात्रान् नयति, विशाखा एकमहोरात्रं नयति । तावत्-तत्रोक्तेषु त्रिषु नक्षत्रेषु प्रथमं चित्रा नक्षत्रं वैशाखमासस्य प्रथमविभागस्थान् चतुर्दश अहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिपूरयति । तदनन्तरं द्वितीयविभागस्थान् पञ्चदश अहोरात्रान् द्वितीयं स्वातिनक्षत्रं नयतिस्वस्यास्तंगमेनाहोरात्रपरिसमापकतया तानहोरात्रान् परिपूरयति । एवमत्रोभयसंख्यामेलनेन वैशाखमासस्य एकोनत्रिंशदहोरात्राः गताः भवन्ति । अवशिष्टं चान्तिममेकमहोरात्रं तृतीयविभागस्थं तृतीयं विशाखानक्षत्रं नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिपूरयति । इत्थमत्र वैशाखमासं त्रीणि नक्षत्राणि परिसमाप्तिमुपनयन्तीति । अथ एवं विशाखा ये तीन नक्षत्र वैशाख मास को अपने अस्त गमन से अहोरात्र को समाप्त कर के उस वैशाख मास को पूरा करते हैं । अब इनके परिपूर्ति काल के भोग क्रम कहते हैं-(ता चित्ता चोद्दस अहोरत्ते णेइ, साई पण्णरस अहोरत्ते णेइ, विसाहा एगं अहोरत्तं णेइ) उन कथित तीन नक्षत्रों में पहला चित्रा नक्षत्र वैशाख मास के प्रथम विभाग के चौदह अहोरात्र को स्वयं अस्त गमन पूर्वक अहोरात्र को समाप्त कर के उन अहोरात्रों को पूरित करते हैं। दूसरे विभाग का वैशाख मास के पंद्रह अहोरात्र को स्वाति नक्षत्र स्वयं अस्तगमनपूर्वक समाप्त करते हैं। इस प्रकार ये दोनों संख्या को जोडने से वैशाख मास के उन्तीस अहोरात्र गत होते हैं । अवशिष्ट अन्तिम एक अहोरात्र को तीसरे विभाग के तीसरा विशाखा नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त कर के पूरित करते हैं । इस प्रकार यहां पर वैशाख मास को तीन नक्षत्र परिसमाप्त करते हैं। અને વિશાખા આ ત્રણ નક્ષત્ર વૈશાખ માસને પિતાના અસ્તગમનથી અહેરાત્રને સમાપ્ત કરીને વૈશાખ માસને પૂર્ણ કરે છે, હવે તેમની પરિપૂતિ કાળને ભેગક્રમ કહે છે(ता चित्ता चोदस अहोरत्ते णेइ, साइ पण्णरस अहोरत्ते णेइ, विसाहा एगं अहोरात्तं णेइ) આ કહેલા ત્રણ નક્ષત્રમાં પહેલું ચિત્રા નક્ષત્ર વૈશાખ માસના પહેલા વિભાગના ચૌદ અહોરાત્રને સ્વયં અસ્ત ગમન પૂર્વક અહોરાત્રને સમાપ્ત કરીને એ અહેરાત્રને પરિત કરે છે. સ્વાતી નક્ષત્ર વૈશાખ માસના બીજા વિભાગના પંદર અહોરાત્રને સમાપ્ત કરીને પિતાના અસ્ત ગમન પૂર્વક પૂતિ કરે છે. આ પ્રમાણે આ બને સંખ્યાને મેળવવાથી વૈશાખ માસના ઓગણત્રીસ અહેરાત્ર સમાપ્ત થાય છે. બાકીના છેલ્લા એક અહેરાત્રને ત્રીજા વિભાગનું ત્રીજુ વિશાખા નક્ષત્ર સ્વયં અરત થઈને અહોરાત્રને સમાપ્ત કરીને પૂરિત કરે છે. આ રીતે અહીંયા વૈશાખ માસને ત્રણ નક્ષત્ર સમાપ્ત કરે છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧