Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ४१ दशमप्राभृतस्य अष्टम प्राभृतप्राभृतम् ८९५ भगवानाह-'ता विसाहा णक्खत्ते दामणिसंठिए पण्णत्ते' तावत् विशाखानक्षत्रं दाम्निसंस्थित प्रज्ञप्तम् । तावदिति पूर्ववत् त्रयोविंशतितमं विशाखानक्षत्रं खलु दाम्निसदृशं प्रतिपादित दाम्नि-पशुबन्धनं वा दामिन-विद्युल्लेखा अथवा दामिन-चतसृभिः ताराभिरूपलक्षित तोरणाकारं रज्जुनिर्विशेष वस्तुविशेषं तद्वत् संस्थितं संस्थानं यस्य तत् दाम्नि संस्थितं तादृशं विशाखानक्षत्रमवसेयं पुनगौतमः पृच्छति-'ता अणुराहा णक्खत्ते कि संठिए पण्णत्ते' तावत् अनुराधा नक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् सप्तविंशते नक्षत्राणां मध्ये चतुर्विंशतितमम् अनुराधा नक्षत्रं कि संस्थितं-कीदृशं किमाकारमाकाशे दृश्यत्वे प्रज्ञप्तम् प्रतिपादितमिति कथय भगवन् । ततो भगवान् प्रतिपादयति-ता अणुराहा णक्खत्ते एगावलिसंठिए पण्णत्ते' तावत् अनुराधानक्षत्रं एकावलिसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् चतुर्विशतितममनुराधानक्षत्रं खलु एकावलिसदृशं-एकावलिहारसंस्थानसंस्थितं चतसृभिरुज्वलाकाराभिः, रक्तवर्णाभिस्त्रिकोणाकारेण स्थिताभिः ताराभिरुपलक्षिता पद्मरागमणिमानक्षत्रों में तेइसवां विशाखा नक्षत्र किस प्रकार के आकार वाला कहा है ? उत्तर में श्री भगवान कहते हैं-(ता विसाहा णक्खत्ते दामणि संठिए पण्णत्ते) तेईसवां विशाखा नक्षत्र दामनि के आकार का कहा गया है ? दाम्नि पशुबंधनअथवा विजली की रेखा को कहते हैं। इस दाम्नि के समान चार ताराओं से युक्त तोरण के आकार जैसा दोरी सरीखा संस्थान विशाखा नक्षत्र का आकाश में दिखता है ऐसा जाने । श्री गौतमस्वामी पुनः पूछते हैं-(ता अणुराहा णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में चोवीसवां अनुराधा नक्षत्र किस प्रकार के आकार युक्त आकाश में दृश्यमान होता है ? उत्तर में भगवान श्री कहते हैं-(ता अणुराहा णक्खत्ते एगावलिसंठिए पण्णत्ते) चोवीसवां अनुराधा नक्षत्र एकावलि हार के आकार जैसे आकारवाला कहा है अर्थात् चार उज्वल आकारवाले एवं रक्तवर्ण के त्रिकोण के आकार जैसे स्थित ताराओं से दृश्यमान पद्मरागमणि की माला के समान संस्थानवाला
इस छ ? उत्तरमा श्री भगवान् ४ छ (ता विसाहा णक्खत्ते दामणिसंठिा पण्णते) તેવીસમું વિશાખા નક્ષત્ર દામનીના જેવા આકારવાળું કહેલ છે, દામની પશુબંધન અથવા વિજળીની રેખાને કહે છે, આ દામનીના જેવું ચાર તારાઓથી યુક્ત તોરણના આકાર જેવું દેરી સરખું સંસ્થાન વિશાખા નક્ષત્રનું આકાશ દેખાય છે, તેમ સમજવું. શ્રી गौतमस्वामी श पूछे छे (ता अणुराहा णक्खत्ते कि संठिए पण्णत्ते) यावीस नक्षत्रामा
વીસમું અનુરાધા નક્ષત્ર કેવા પ્રકારના આકારવાળું આકાશમાં દેખાય છે? ઉત્તરમાં भगवान् श्री हे छ. (ना अणुराहा णक्खत्ते एगावलिसंठिए पण्णत्ते) यावीसभु मनुરાધા નક્ષત્ર એકાવલી હારનો આકાર જેવા આકારવાળું કહેલ છે. અર્થાત્ ચાર ઉજળા આકારવાળા અને લાલ રંગના ત્રિકોણના આકારની જેમ રહેલ તારાઓથી દેખાતી પદ્મ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧