Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ४२ दशमप्राभृतस्य नवमं प्राभृतप्राभृतम् ९०५ कतितारं प्रज्ञप्तम् । तावदिति प्राग्वत् अष्टाविंशते नक्षत्राणां मध्ये अष्टमम् अश्विनीनक्षत्रं कतितारं-कियतीभिस्ताराभिरुपेतं प्रज्ञप्तमिति कथय भगवन् ? ततो भगवान् वदति-'ता अस्सिणी णक्वते तितारे पण्णत्ते' तावत् अश्विनी नक्षत्रं त्रितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टममश्विनी नक्षत्रं खलु त्रितारं-तिसभिस्ताराभिरूपलक्षितं-तारात्रयोपेतं प्रज्ञप्त-प्रतिपादितं वर्तत इति स्वशिष्येभ्यः प्रतिपादनीयं त्वयापि हे गौतम आयुष्मन् ! 'एवं सव्वे पुच्छिज्जंति' एवं सर्व पृच्छयन्ते । एवं पूर्वोक्तवत् सर्व-सर्वत्र नक्षत्राणां ताराज्ञानविषयका प्रश्नाः पृच्छयन्ते, प्रतिनक्षत्रताराज्ञाने प्रश्नमुत्तरं च योज्यमित्यर्थः । यथा 'ता भरणी णक्खत्ते कइ तारे पण्णने' तावत् भरणीनक्षत्रं कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये नवमं भरणीनक्षत्रं कतितारं-कियतीभिस्ताराभिरुपलक्षितं प्रज्ञप्तम्प्रतिपादितम् । ततो भगवानाह-'ता भरणी णक्खत्ते तितारे पण्णत्ते' तावत् भरणी नक्षत्रं त्रितारं प्रज्ञप्तम् । तावदिति पूर्ववत् नवमं भरणीनक्षत्रं खलु त्रितार-ताराप्रयोपेतं-तिसृभिस्ताराभिरुपलक्षितं कथितं वर्तते । पुनगौतमः पृच्छति-'ता कत्तिया णक्खत्ते कइ तारे पण्णत्ते' तावत् कृतिका नक्षत्रं कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये दशमं कृत्तिकानक्षत्रं कतितारं कियतीभिस्ताराभिरुपलक्षितं प्रतिपादितम् । भगवानाह'ता कत्तिया णक्खते छतारे पण्णत्ते' तावत् कृत्तिकानक्षत्रं पट्तारं प्रज्ञप्तम् । तावदिति है। तुम भी इस प्रकार अपने शिष्यों को प्रतिपादित कर कहो। (एवं सब्वे पुच्छिज्जति) इस पूर्वोक्त कथन के अनुसार सभी नक्षत्रों के ताराओं की संख्या ज्ञान के सम्बन्ध में प्रश्न किया जाता है एवं प्रत्येक नक्षत्र के तारा ज्ञान विषयक उत्तरवाक्य की योजना कर कहलेवें । जैसे कि श्री गौतमस्वामी पूछते हैं-(ता भरणी णक्खत्ते कइतारे पण्णत्ते) अठाईस नक्षत्रों में नववां भरणी नक्षत्र कितने ताराओं से युक्त प्रतिपादित किये हैं ? उत्तर में श्री भगवान् कहते हैं-(ता भरणी णक्खत्ते तितारे पण्णत्ते) नववां भरणी नक्षत्र तीन तारावाला कहा है। श्री गौतमस्वामी- (ता कत्तिया णक्वत्ते कइतारे पण्णत्ते) अठाईस नक्षत्रों में दसवां कृत्तिका नक्षत्र कितने नारा वाला प्रतिपादित किया है ? श्री भगवान्-(ता कत्तिया णक्खत्ते छतारे पण्णत्ते) दसवां कृत्तिका नक्षत्र छ ताराओं से युक्त कहा है। કથન પ્રમાણે બધા નક્ષત્રોના તારાઓની સંખ્ય ના જ્ઞાન સંબંધમાં પ્રશ્ન કરાય છે, અને દરેક નક્ષત્રના તારા જ્ઞાન વિષયક ઉત્તર વાક્યની ચેજના કરીને કહી લેવું, જેમ કેश्री गीतभरपाभी पूछे छे. (ता भरणी णक्खत्ते कइतारे पण्णत्ते) २४ यापीस नक्षत्रोभ नभु ભરણી નક્ષત્ર કેટલા તારાઓથી યુક્ત પ્રતિપાદિત કરેલ છે ? ઉત્તરમાં શ્રી ભગવાન કહે छे-(ता भरणी णखत्ते तितारे पण्णत्ते) नषभु १२७ नक्षत्र तारामीवाणुस . श्रीगौतमसपाभी- (ता कत्तिया णक्खत्ते कइतारे पण्णत्ते) अध्यावीस नक्षत्रोमा समुत्ति । नक्षत्र ॐen ताशवाणु प्रतिपाहित ४रेस छ ? श्रीमावान-(ता कत्तिया गक्खत्ते छतारे
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧