Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशम प्राभृतप्राभृतम् ९१७ कारसूत्रे कति नक्षत्राणि स्वयमस्तं गमनेनाहोरात्रपरिसमापकतया कं मासं नयन्तीत्येत द्विषयकम् 'ता कहं ते णेता आहिएत्ति वएजा' तावत् कथं ते नेता आख्यात इति वदेत् । तावत-अन्यदपि प्रष्टव्यमस्ति श्रूयतां भगवन् तावत् कथं-केन प्रकारेण कया युक्त्या कयोपपत्या वा भगवन् ते-तवमते त्वया स्वयमस्तं गमनेन अहोरात्रपरिसमापको नक्षत्ररूपो नेतानायकः, आख्यातः-प्रतिपादित इति वदेत-कथय भगवन् ! एवं सामान्यरूपेण प्रश्न कृत्वा अपि विशेष्यरूपेण एतदेव प्रतिमासं पिपृच्छिपुराह-'ता वासाणं पढमं मासं कई णक्खत्ता ऐति !' तावत् वर्षाणां प्रथमं मासं कति नक्षत्राणि नयन्ति !। तापदिति पूर्ववत वर्षाणां-वर्षाकालस्य-चतुर्मासप्रमाणस्य (वर्षाब्दो नित्यबहुवचनान्तः तेन वर्षाणां कालोवर्षाकाल इति) तस्य वर्षाकालस्य-चतुर्मासरूपस्य प्रथमं मासं-श्रावणमासलक्षणं-तनामकं
दसवें प्राभृतप्राभृत का प्रारंभ टीकार्थ-(योगे किं ते आख्याता) प्रवर्तमान इस विषय में दसवें प्राभृत के नववें प्राभृतप्राभृत में प्रति नक्षत्रों के ताराओं के प्रमाण का विवेचन कर के अब दसवें इस प्राभृतप्राभृत में अर्थाधिकार सूत्र में कितने नक्षत्र स्वयं अस्त होकर अहोरात्रि को परिसमाप्त करते हुवे किस मास को समाप्त करते हैं, इस विषय संबंधी (ता कहं ते णेता आहिएत्ति वएज्जा) श्री गौतमस्वामी कहते हैं कि अन्य भी पूछने का है सो सूनिये किस प्रकार की युक्ति से या किस प्रमाण से स्वयं अस्त होकर अहोरात्र परिसमापक नक्षत्र रूप नेता आप के मत से कहा है ? सो कहिए । इस प्रकार सामान्य रूप से प्रश्न कर के विशेष रूप से इसी विषय में प्रतिभास को लेकर प्रश्न करते हुवे कहतेहैं(ता वासाणं पढमं मासं कई णक्खत्ता ति) वर्षाकाल माने चातुर्मास प्रमाण वाला वर्षाकाल का प्रथम मास अर्थात् श्रावण मास को कितने नक्षत्र स्वयं
- દસમાં પ્રાભૃત પ્રાભૂતને પ્રારંભटी-(योगे किं ते आख्याता) प्रवत भान 21 विषय समयमा इसमा प्रामृत પ્રાભૃતમાં દરેક નક્ષત્રોના તારાઓના પ્રમાણનું વિવેચન કરીને હવે આ દસમા પ્રાભૃત પ્રાભૃતમાં અર્વાધિકાર સૂત્રમાં કેટલા નક્ષત્ર સ્વયં અસ્ત થઈને અહોરાત્રીને सभापत ४२ता या भासने समाप्त ४२ छ ? | विषयमा समयमा (ता कहं ते णेता आहिए त्ति वएज्जा) श्रीजीतभावामी 3 छ -मन्य ५५ पूछानु छ तो ५५ मji એ પૂછું છું, કે કેવી યુક્તિથી અથવા કયા પ્રમાણથી સ્વયં અસ્ત થઈને અહોરાત્રને સમાપ્ત કરતા નક્ષત્ર રૂપ નેતા આપના મતથી કહેલ છે ? તે આપ કહે આ પ્રમાણે સામાન્ય પ્રકારથી પ્રશ્ન કરીને વિશેષ રૂપથી આજ વિષયને પ્રતિમાસને લઈને પ્રશ્ન કરતાં કહે છે. (ता वासाणं पढमं मासं कइ णक्खत्ता ऐति) वर्षा व मेले में या२ भास प्रमाना વર્ષા કાળના પહેલા શ્રાવણ માસને કેટલા નક્ષત્ર સ્વયં અસ્ત થઈને અહોરાત્રને સમાપ્ત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧