Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशप्तिप्रकाशिकाटीका सू० ४१ दशमप्राभृतस्य अष्टम प्राभृतप्राभृतम् ८९१ यस्य तत् तुलासंस्थितं तुलासदृशं पुनर्वसुनक्षत्रस्य स्वरूपं चतसृभिः ताराभिरूपलक्षितं दृश्यते । पुनगौतमः प्रश्नयति-ता पुप्फे णक्खत्ते किं संठिए पण्णत्ते' तावत् पुष्यनक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये पश्चदशं पुष्यनक्षत्र किं संस्थितं-किमाकारं प्रज्ञप्तम् । ततो भगवानाह-'ता पुप्फे णक्खत्ते वद्धमाणसंठिए पण्णत्ते' तावत् पुष्यनक्षत्रं वर्द्धमानसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् पञ्चदशं पुष्यनक्षत्रं वर्द्धमानसंस्थितं-वर्द्धमानस्वस्तिकसदृशम्-अधः संकुचितो-परिविस्तृतसरावपात्रवत् संस्थितं पुष्यनक्षत्रस्वरूपं प्रतिपादितं वर्तत इति । पुनौतमः कथयति-'ता अस्सेसा णक्खत्ते किं संठिए पण्णत्ते' तावत् आश्लेषा नक्षत्र किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये षोडशतमम् आश्लेषानक्षत्रं किं संस्थितं-किमाकारं-कीदृशं प्रज्ञप्त-प्रतिपादितं ततो भगवानाह-'ता अस्सेसा णक्खत्ते पडागसंठिए पण्णत्ते' तावत् आश्लेपानक्षत्र पताका संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये षोडशतममाश्लेषानक्षत्र पताकावत्-ध्वजवत्-पञ्चसंख्याभिः ताराभिरूपलक्षितं ध्वजाकारं संस्थितः संस्थानं यस्य समान संस्थान वाला पुनर्वसु नक्षत्र का स्वरूप चार ताराओं से दृश्यमान होता है। श्रीगौतमस्वामी पुनः पूछते हैं-(ता पुप्फे णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में पन्द्रहवां पुष्य नक्षत्र किस प्रकार के आकारवाला कहा गया है ? उत्तर में भगवान् श्री कहते हैं-(ता पुप्फे णक्खत्ते वद्धमाणसंठिए पण्णत्ते) पंद्रहवां पुष्य नक्षत्र वद्धमान अर्थात् स्वस्तिक के आकार वाला कहा गया है अर्थात् अधोभाग में संकुचित अपर में विस्तृत सराव के पात्र के समान संस्थित पुष्य नक्षत्र का स्वरूप प्रतिपादित किया है। श्रीगौतमस्वामी पूछते हैं-(अस्सेसा णक्खत्ते किं संठिए पणत्ते) अठाईस नक्षत्रों में सोलहवां अश्लेषा नक्षत्र किस प्रकार के आकार वाला प्रतिपादित किया है ? उत्तर में श्रीभगवान् कहते हैं-(ता अस्सेसा णक्खत्ते पडागा संठिए पण्णत्ते) अठाईस હોય છે. તેને તુલા અર્થાત્ ત્રાજુ કહે છે. તેના આકારના સરખા સંસ્થાનવાળું પુનર્વસ નક્ષત્રનું સ્વરૂપ ચાર તારાઓથી દશ્યમાન થાય છે, શ્રી ગૌતમસ્વામી ફરીથી પૂછે છે(ता पुण्फे नक्खत्ते कि संठिए पण्णत्ते) २५४यावीस नक्षत्रीम ५४२९ पुष्य नक्षत्र सेवा
१२॥ १२वा ४९ छ ? उत्तरमा श्रीमान् ४ छ. (ता पुप्फे णक्खत्ते बद्धमाण संठिए पण्णत्ते) ५४ पुष्य नक्षत्र भान अर्थात् २५स्ति-साथियाना 201२ वा આકારવાળું કહેલ છે, એટલે કે નીચેના ભાગમાં સાંકડું ઉપરની તરફ પહેલું શરાવના પાત્રના જેવા સંસ્થાનથી સંસ્થિત પુષ્ય નક્ષત્રનું સ્વરૂપ પ્રતિપાદિત કરેલ છે, શ્રી ગૌતમ पाणी पूरे छ-(अस्सेसा णक्खत्ते कि संठिए पण्णत्ते) ५४यावीस नक्षत्रमा सौगभु અશ્લેષા નક્ષત્ર કેવા પ્રકારના આકારવાળું પ્રતિપાદિત કરેલ છે ? ઉત્તરમાં શ્રી ભગવાન કહે छ-(ता अस्सेसा णक्खत्ते पडागा संठिए पण्णत्ते) यावीस नक्षत्रमा सौगभु सपा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧