Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ४१ दशमप्राभृतस्य अष्टम प्राभृतप्राभृतम् ८९ वर्तते । इति गौतमवचनं श्रुत्वा भगवान् कथयति-ता रोहिणी णक्खत्ते सगडुडि संठिए पण्णत्ते तावत् रोहिणीनक्षत्रं शकटोद्धिसंस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत अष्टाविंशते नक्षत्राणां मध्ये एकादशं रोहिणी नक्षत्रं खल्वाकाशे शकटोद्धि संस्थितं-शकट मूलभागसदृशसंस्थिति:-स्थानं यस्य-शकटोदरसदृशं रोहिणी नक्षत्रमाकाशे संस्थितं दृश्यत इति । पुनगौतमः पृच्छति-'ता मग्गसिरणक्खत्ते किं संठिए पण्णत्ते' तावत् मृगशिरा नक्षत्रं कि संस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् अष्टाविंशते नक्षत्राणां मध्ये द्वादशं मृगशिरानक्षत्रं किं संस्थितं-किमाकारमाकाशे दृश्यं भवतीति कथय भगवन् ? । ततो भगवान् आह-'ता मगसीसावलिसंठिए पण्णत्ते' तावत् मृगशीर्षावलिसंस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् द्वादशं भृगशिरा नक्षत्रं मृगशीर्षावलिसंस्थितं-मृगाणां शीर्षाणि मृगशीर्षाणि तेषामावलिः पङ्क्तिः तद्वत् संस्थितिः संस्थानं यस्य तत् मृगशीर्षावलिसंस्थितं-पङ्क्तिबद्ध मृगशीर्षसमूहवत स्थितं मज्ञप्तमिति । पुनगौतमः पृच्छति-'ता अदा णक्खत्ते किं संठिए पण्णत्ते' तावत् आनिक्षत्रं किस प्रकार के आकार वाला आकाश में रहा हुवा कहा है ? इस प्रकार श्री गौतमस्वामी का प्रश्न को सुनकर श्रीभगवान् कहते हैं-(ता रोहिणी पाक्खत्ते सगडुडिसंठिए पण्णत्ते) अठाईस नक्षत्रों में ग्याहरवां रोहिणी नक्षत्र शकट की उधी के आकार से अर्थात् गाडी के मूल भाग के जैसे आकार वाला आकाश में रहा हुवा कहा गया है । पुनः श्रीगौतमस्वामी पूछते हैं(ता मग्गसिरणक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में बारहवां मृगशिर नक्षत्र किस प्रकार के आकारवाला आकाश में दृश्य मान होता है ? उत्तर में श्रीभगवान् कहते हैं (ता मगसीसावलि संठिए पण्णत्ते) बाहरवां मृगशिरा नक्षत्र मृगशीर्षावली संस्थान के समान अर्थात् मृगों के जो शीर्ष उनका जो पंक्ति उसके समान आकार वाली अर्थात् पंक्तिबद्ध मृगों के शिरो के समूह के समान कहा गया है श्रीगौतमस्वामी पुनः पूछते हैं (ता अदा णक्खत्ते
Men'. शथी श्री गौतमस्वामी पूछ छ-(ता रोहिणी णक्खत्ते कि संठिए पण्णत्ते) मी. યારમું રહિણી નક્ષત્ર કેવા પ્રકારના આકારથી આકાશમાં રહેલ છે ? આ પ્રમાણે શ્રી गीतमस्वामीना प्रश्नने सलजीन श्री मावान् ४हे छ,-(ता रोहिणी णक्खत्ते सगडुढिसंठिए
જો) અયાવીસ નક્ષત્રમાં અગ્યારમું રોહિણી નક્ષત્ર ગાડાની ઉધ એટલે કે ગાડીના મૂળ ભાગના જેવા આકારથી આકાશમાં રહેલા કહ્યું છે. ફરીથી શ્રી ગૌતમસ્વામી પૂછે छ-(ता मग्गसिरणक्खत्ते किं संठिए पण्णत्ते) मध्यावीस नक्षत्रामा मारभु भृगशिरा नक्षत्र કેવા પ્રકારના આકારવાળું આકાશમાં દશ્યમાન કહેલ છે? ઉત્તરમાં શ્રી ભગવાન કહે छे. (ता मगसीसावलि संठिए पण्णत्ते) मारभु भृगशिरा नक्षत्र भृगशीविलीन संस्थान જેવું અર્થત મૃગેની જે મસ્તક તેની જે પંક્તિ તેના જેવા આકારવાળું એટલે કે પતિ બદ્ધ મગના મસ્તકોના સમૂહને આકાર જેવું કહેલ છે, શ્રી ગૌતમસ્વામી ફરીથી પૂછે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧