Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९०
सूर्यप्रज्ञप्तिसूत्रे किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये त्रयोदशमाद्रा नक्षत्रं किं संस्थित-किमाकारं प्रज्ञप्तं प्रतिपादितम् । ततो भगवान् प्रतिपादयति-'ता अद्दा णक्खत्ते रुहिरबिंदुसंठिए पण्णत्ते' तावत् आद्रीनक्षत्रं रूधिरविन्दुसंस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् त्रयोदशम् आनिक्षत्रम् आकाशे रूधिरबिन्दुसंस्थितम् अत्र रुधिरविन्दुपदेन तेजसिरक्तत्वं सूच्यते तेन पइभिः ताराभिरावृत्तं-पद्मरागवदुज्वलाभिः पइभिः ताराभिरूपलक्षित देदीप्यमानमाकाशे प्रतिभाति आर्द्रानक्षत्रमिति प्रत्यवसेयम । पुनगौतमः पृच्छति-'ता पुणव्वसू णक्खत्ते किं संठिए पण्णत्ते ?' तावत् पुनर्वसु नक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये चतुर्दशं पुनर्वसु नक्षत्र कि संस्थितं-किमाकारं प्रज्ञप्तंप्रतिबोधितम् । ततो भगवानाह-'ता पुणध्वम् णक्खत्ते तुलासंठिए पण्णत्ते' तावत् पुनर्वसु नक्षत्रं तुलासंस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये चतुर्दशं पुनर्वसु नक्षत्रं तुलासंस्थितं-तुलाकारं-सेटिकादिमापकं वस्तु तुला प्रोच्यते तद्वत् संस्थितं संस्थानं किं संठिए पण्णत्ते) अठाईस नक्षत्रों में तेरहवां आर्द्रा नक्षत्र किस प्रकार के संस्थान वाला कहा है ? उत्तर में श्रीभगवान् कहते हैं-(ता अद्दा णक्खत्ते रुहिरबिंदुसंठिए पण्णत्ते) तेरहवां आर्द्रा नक्षत्र आकाश में रुधिर के बिंदु ते आकार समान संस्थित कहा है। यहां रुधिरबिन्दु पद से तेज में रक्तपना होने का ध्वनित होता है। अतः छह ताराओं से आवृत अर्थात् पद्मराग के समान उज्ज्वल कांतिवाले छह ताराओं से देदीप्यमान आकाश में आद्रा नक्षत्र प्रतिभासित होता है। श्रीगौतमस्वामी पुनः पूछते हैं-(ता पुणव्वर णक्वत्ते कि संठिए पण्णत्ते) अठाईस नक्षत्रों में चौदहवां पुनर्वसु नक्षत्र किस प्रकार के संस्थान से रहा हुवा प्रतिपादित किया है ? उत्तर में भगवानश्री कहते हैं(ता पुणव्वसू णक्खत्ते तुला संठिए पण्णत्ते) अठाईस नक्षत्रों में चौदहवां पुनर्वसु नक्षत्र तुला के समान आकारवाला कहा है-अर्थात् सेर दो सेर इत्यादि मापक जो होता है उसको तुला त्राजु कहते है उनके आकार के -(ता अद्दा णक्खत्ते कि संठिए पण्णत्ते) सध्यावीस नक्षत्रामा तरभु माद्रा नक्षत्र उपा
२ना संस्थानवाणु ४स छ ? उत्तरमा भगवान्श्री ४ -(ता अद्दा णक्खत्ते रुहिरबिंदुसंठिए पण्णत्ते) तभु सादा नक्षत्र माशमा सोडीन टीयाना डावानु ધ્વનિત થાય છે. તેથી છ તારાઓથી વીંટળાયેલ અર્થાત્ પદ્મરાગના જેવું ઉજજવલ કાંતિવાળું છે તારાઓથી પ્રકાશમાન આકાશમાં આ નક્ષત્ર પ્રતિભાસિત થાય છે. શ્રી गौतमस्वामी ३शया पूछे छ-(ना पुणवसु णक्खत्ते कि संठिए पण्णत्ते) १४यावीस नम ચૌદમું પુનર્વસુ નક્ષત્ર કેવા પ્રકારના સંસ્થાનવાળું પ્રતિપાદિત કરેલ છે? ઉત્તરમાં શ્રી लगवान् ४३ छ-(ता पुणव्वसु णक्खत्ते तुला संठिए पणते) यावीस नक्षत्र मा यौरभु પુનર્વસુ નક્ષત્ર ત્રાજવાના આકારના જેવું અર્થાત શેર બશેર ઈત્યાદિ વજન મા૫ક જે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧