Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
% 3D
८७२
सूर्यप्रज्ञप्तिसूत्रे पुढवइ अमावासा भवइ' यदा खलु प्रौष्ठपदी पूर्णिमा भवति तदा खलु फाल्गुनी अमावास्या भवति, यदा खलु फाल्गुनी पूर्णिमा भवति तदा खलु प्रौष्ठपदी अमावास्या भवति । यदा-यस्मिन् समये खल्विति निश्चितं प्रौष्ठपदा-उत्तराभाद्रपदा नक्षत्रं तेन नक्षत्रेण युक्ता पूर्णिमा प्रौष्ठपदी पूर्णिमा-कृष्णादि भाद्रपदमासभाविनी पूर्णिमा भवति, तदा-तस्यैव मासस्य अक्तिनी अमावास्या फाल्गुनी-उत्तराफाल्गुनी नक्षत्रयुक्ता अमावास्या-फाल्गुनी नामधेया अमावास्या भवति । उत्तराभाद्रपदात आरभ्य विपरीतगणनया-पूर्वपूर्वगणनया उत्तराफाल्गुनी नक्षत्रस्य षोडशत्वात् । अत्रापान्तराले अभिजिनक्षत्रस्य स्तोककालव्याप्तत्वाद्यदि न गण्यते तदा तु पञ्चदश संख्येव भवति । किन्तु अत्र युगादौ अभिजिन्नक्षत्रसत्वात् तस्य विशेषमहत्वं प्रवर्तते, व्यवहारे तु कार्यविशेषे कुत्रचित् त्यज्यतेऽपि अत्र च गणनाक्रमे अभिजिनक्षत्रस्य ग्राह्यत्वे अग्राह्यत्वप्यदोषएव, यतो हि चतसृषु पौर्णमासिषु चतसृषु अमावास्यासु च नक्षत्रत्रययोगसम्भवात् , अष्टसु पौर्णमासिषु अष्टसु अमावास्यासु च नक्षत्रउत्तरभाद्रपदा नक्षत्र से युक्त पूर्णिमा प्रौष्ठपदी पूर्णिमा भाद्रपदमास भाविनी पूर्णिमा होती है, तब उसी मास की पीछे की अमावास्या उत्तरफल्गुनी नक्षत्र युक्त अमावास्या-फाल्गुनी नामवाली अमावास्या होती है। उत्तराभाद्रपदा नक्षत्र से आरम्भ करके विपरीत गणना से अर्थात् पूर्व की गणना से उत्तराफाल्गुनी नक्षत्र सोलहवां होने से । यहां अपान्तराल में अभिजित् नक्षत्र का थोडाकाल व्याप्त रहने से यदि उनकी गणना न करे तो पंद्रह संख्या ही होती है, परंतु यहां युग की आदिमें अभिजित् नक्षत्र का सत्व रहने से उसका विशेष महत्त्व रहता है, व्यवहार में तो कार्य विशेष में कहीं पर छोड भी देते हैं, यहां पर गणनाक्रम में अभिजित् नक्षत्र ग्राह्यत्व में अग्राह्यत्व भी निर्दोष ही है, कारण की चार पूर्णिमासियों में तथा चार अमावास्याओं में तीनों नक्षत्र के योग का संभव रहता है, आठ पूर्णिमाओं में एवं आठ अमापुण्णिमा भवइ तया णं पुढवइ अमावासा भवइ) न्यारे श्री७५६ मेट उत्तराभाद्रपहा નક્ષત્રથી યુક્ત પુનમ અર્થાત્ પ્રૌષ્ઠપદી પુનમ ભાદરવા માસ સંબંધીની હોય છે. ત્યારે એજ માસની પછીની અમાસ ઉત્તરાફાલ્યુની નક્ષત્રયુક્ત અમાવાસ્યા-ફાળુની નામવાળી અમાસ હોય છે. ઉત્તરાભાદ્રપદા નક્ષત્રથી આરંભ કરીને વિપરીત ગણનાથી અથત પૂર્વ પૂર્વની ગણત્રીથી ઉત્તરાફાગુની નક્ષત્ર સેળયું હોવાથી તેમ થાય છે. અહીંયાં અપાનવાળમાં એટલે કે વચમાં અભિજીત્ નક્ષત્ર થોડો સમય વ્યાપ્ત રહેવાથી જો તેની ગણત્રી ન કરે તે પંદર જ સંખ્યા થાય છે, પરંતુ અહીંયા યુગની આદિમાં અભિજીત નક્ષત્રનું સત્વ હોવાથી તેનું વિશેષ મહત્વ રહે છે. વ્યવહારમાં તે કાર્ય વિશેષને લીધે ક્યાંક છેડી પણ દે છે. અહીંયાં ગણના ક્રમમાં અભિછત નક્ષત્રનું ગ્રાહ્યત્વમાં અગ્રાહ્યપણું નિર્દોષ જ છે, કારણ કે-ચાર પુનામાં અને ચાર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧