Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५८
सूर्यप्रज्ञप्तिसूत्र त्राणां मध्ये कुत्रचित् स्थाने स्थाने मध्ये तिष्ठन्ति यानि तानि कुलोपकुलानि कथ्यन्ते, तद्यथा तेषां नामानि-अभिजित् शतभिषा आर्द्रा अनुराधा चेति चत्वारि नक्षत्राणि कुलोपकुल संज्ञकानि प्रज्ञप्तानि सन्ति ॥ इदमत्रेत्थं भावनीयं-यथा-अभिजित् श्रवणाधनिष्ठास्वेकतमेन नक्षत्रेण युक्तया पौर्णमास्या श्राविष्ठो मासो ज्ञेयः। शतभिषा पूर्वाभाद्रपदोत्तरा भाद्रपदानक्षत्रेष्वन्यतमेन सह वर्तमानया पौर्णमास्या भाद्रपदमासो विज्ञेयः । रोहिणीभरणीकृत्तिका नक्षत्रेध्वन्यतमनक्षत्रेण सह वर्तमानया पौर्णमास्या कार्तिको मासो विज्ञेयः, अनुराधा ज्येष्ठामलेवन्यतमेन नक्षत्रेण सह प्रवर्त्तमानया पौर्णमास्या ज्येष्ठोमासः कथितः, आर्द्रा पुनर्वसु पुष्येष्वन्यतमेन नक्षत्रेण सह युक्तया पौर्णमास्या पौषमासो विज्ञेय इति ॥ यथा ग्रन्थान्तरे कथितानि 'मासाणं परिणामा हुति कुला उवकुला उ हिडिमगा हुति पुण कुलोवकुला अभिई सय अद्द अणुराहा ॥१॥ मासानां परिणामानि भवन्ति कुलान्युपकुलानि संज्ञक एवं उपकुल संज्ञक नक्षत्रों के मध्य में कहीं कहीं जो रहे वे कुलोपकुल संज्ञक नक्षत्र कहे जाते हैं जो इस प्रकार से हैं-अभिजित् , शतभिषा, आर्द्रा अनुराधा, इस प्रकार ये चार नक्षत्र कुलोपकुलसंज्ञक कहे हैं। यहां पर इस प्रकार से भावना समजनी चाहिये-अभिजित् श्रवण, धनिष्ठा इन नक्षत्रों से युक्त पौर्णमासी वाला श्राविष्ठ माने श्रावण मास समजना चाहिए। शतभिषा, पूर्वाभाद्रपदा एवं उत्तराभाद्रपद। नक्षत्र से वर्तमान पौणमासी वाला भाद्रपद मास समजना चाहिये रोहिणी भरणी कृतिका नक्षत्र में अन्य नक्षत्र से युक्त पौर्णमासी वाला कार्तिक मास कहा है । अनुराधा ज्येष्ठा मूल नक्षत्र अन्य नक्षत्र से युक्त पौर्णमासी वाला ज्येष्ठ मास कहा है। आद्रो पुनर्वसु पुष्य अन्य नक्षत्र के साथ पोर्णमासी से वर्तमान पौष मास कहा है । ग्रन्थान्तर में कहा है-(मासानां परिणामा हुंतिकुला उवकुला उ हिडिमगा। हंति पुण कुलोवकुला अभीई सयअद्दअणुराहा ॥१॥ मासों के સંજ્ઞક કહ્યા છે. કુલ સંજ્ઞક અને ઉપકુલ સંસક નક્ષત્રોમાં કયાંક કયાંક મધ્યમાં જે રહે તે કુલપકુલ સંજ્ઞક નક્ષત્ર કહેવાય છે. જે આ પ્રમાણે છે- અભિજીત, શતભિષા, આદ્ર અનુરાધા, આ રીતે આ ચાર નક્ષત્રો કુલપકુલ સંજ્ઞક કહેલા છે. અહીંયાં આવી રીતે ભાવના સમજવી જોઈએ- અભિજીત્ શ્રવણ ધનિષ્ઠા આ નક્ષત્રથી યુક્ત પુનમવાળે શ્રાવિષ્ઠ એટલે કે શ્રાવણમાસ સમજવું જોઈએ. શતભિષા, પૂર્વભાદ્રપદા અને ઉત્તરાભાદ્રપદા એ નક્ષત્રોથી વર્તમાન પુનમવાળે ભાદરેમાસ સમજે રેહિણી ભરણી કૃત્તિકા નક્ષત્રની સાથે અન્ય નક્ષત્રયુક્ત પુનમવાળો કાર્તિકમાસ કહેલ છે, અનુરાધા, જ્યેષ્ઠા મૂલ નક્ષત્રની સાથે અન્ય નક્ષત્રથી યુક્ત પુનમવાળો જેઠમાસ કહેલ છે. આદ્ર, પુનર્વસૂ પુષ્ય અન્ય નક્ષત્રની સાથે પૂર્ણિમાસીથી યુક્ત પિષમાસ કહ્યો છે, અન્ય ગ્રન્થોમાં કહ્યું પણ છે(मासानां परिणामो हुंति कुला, उवकुला उ हिटिमगा । हुंति पुण कुलोव कुला अभीई सय
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧