Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२२
सूर्यप्रशप्तिसूत्रे नकं शोध्यते, तत्र षट्पष्टे मुहूर्तेभ्यो द्वाविंशति मुहूर्ताः शुद्धाः सन्तः स्थिताः पश्चात् चतुश्चत्वारिंशत् ६६-२२=४४ । तेभ्य एक मुहत्तमपकृष्य तस्याः द्वापष्टिर्भागाः क्रियन्ते, कृत्वा च ते द्वापष्टिभागराशि मध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टिः, तेभ्यः षट्चत्वारिंशत् शुद्धाः शेषाः तिष्ठन्ति एकविंशतिः त्रिचत्वारिंशतो मुहर्तेभ्यः त्रिंशतामुहत्तैः पुष्यः शुद्धः स्यात् , स्थिताः पश्चात् त्रयोदशमुहूर्ताः, आश्लेषानक्षत्रं च द्विक्षेत्रमिति पञ्चदश मुहूर्तप्रमाणं ज्ञेयम् । तत इदमागतं भवेत् आश्लेषानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्तस्य चत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तषष्ठिधा छिन्नस्य षट्पष्टि संख्येषु भागेषु शेषेषु प्रथमा अमावास्या समाप्तिमुपगच्छति, तथा च विवक्षितं ग्रन्थान्तरेषु वक्ष्यति-'ता एएसि पंचण्हं संबच्छराणं पढमं अमावासं चंदे केणं णक्खत्तेणं जोएइ' तावत् एतेषां पश्चानां सम्वत्सराणां प्रथमाम् अमावास्यां चन्द्रः केन नक्षत्रेण युनक्ति । तावदिति प्रश्नार्थे एतेषां पूर्वप्रतिपादितानां पश्चानां सम्बत्सराणां मध्ये प्रथमांपुनर्वसु नक्षत्र का शोधनक से शुद्ध होता है, उस में छियासठ मुहूर्त से बाईस मुहूर्त शुद्ध है तत्पश्चात् चुवालीस रहता है ६६-२२=४४ उसमें से एक मुहूर्त को लेकर उसका बासठ भाग करे और उस में पांच भाग में जोडे तो सरसठ होते हैं, उनमें छियालीस शुद्ध होते हैं और इक्कीस शेष रहते हैं । तयालीस मुहूर्त में तीस मुहूर्त से पुष्य नक्षत्र शुद्ध होता है एवं पीछे तेरह शेष रहते हैं, अश्लेषा नक्षत्र द्विक्षेत्रात्मक होने से पंद्रह मुहूर्त प्रमाण होता है । इस से यह फलित होता है कि- अश्लेषा नक्षत्र एक मुहूर्त तथा एक मुहूर्त का बासठिया चुवालीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग शेष रहने पर प्रथम श्राविष्ठी अमावास्या समाप्त होती है, अब ग्रन्थान्तर की विवक्षा कहते हैं- (ता एएसिं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्खत्तेण जोएइ) इन पूर्व प्रतिपादित पांच संवत्सरों में प्रथमा माने युग की નક્ષત્રના શેધનકથી શુદ્ધ થાય છે. તેમાં છાસડ મુહૂર્તથી બાવીસ મુહુર્ત શુદ્ધ છે. તે પછી ચુંમાલીસ રહે છે, ૬૬-૨૨=૪૪ તેમાંથી એક મુહૂર્તને લઈને તેના બાસઠ ભાગ કરવા તેમાં પાંચ ભાગ ઉમેરવાથી સડસઠ થાય છે, તેમાં બેંતાલીસ શુદ્ધ હોય છે. અને એકવીસ શેષ રહે છે. તેતાલીસ મુહૂર્તમાં માસ મુહૂર્તથી પુષ્ય નક્ષત્ર શુદ્ધ થાય છે. અને પાછળ તેર શેષ વધે છે. અશ્લેષા નક્ષત્ર બે ક્ષેત્રવાળું હોવાથી પંદર મુહૂર્ત પ્રમાણનું હોય છે. આથી એ નિષ્કર્ષાર્થ થાય છે કે- અશ્લેષા નક્ષત્ર એક મુહૂર્ત તથા એક સહતના બાસડિયા ચુંમાલીસ ભાગ તથા બાસઠિયા એક ભાગના સડસયિા છેતાલીસ ભાગ શેષ રહે ત્યારે પહેલી શ્રાવિષ્ઠી અમાવાસ્યા સમાપ્ત થાય છે. હવે અન્ય ગ્રંથની विवक्षा सतावे छे. (ता एएसिं पचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्वत्तेणं जोएइ) 0 पदों प्रतिपान ४२ पांय संवत्सरीमा प्रथमा अर्थात् युगनी महिमासनी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧