Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे नक्षत्रं त्रिचत्वारिंशति मुहर्तेषु एकस्य च मुहूर्तस्य सम्बन्धिनो द्वाषष्टिभागस्य अष्टापश्चाशति सप्तपष्टिभागेषु ४३ । । एतावन्मितेषु अतिक्रान्तेषु तां पश्चमी मार्गशीर्षमासभाविनीममावास्याम् अनुराधानक्षत्रं समापयति । 'पोसिं पुवासाढा उत्तरासादा' पौषीं पूर्वाषाढा उत्तराषाढा । अत्रापि सूत्रपाठक्रमो यथा-'ता पोसिं अमावासं कइ णक्खत्ता जोएंति ? ता दोणि णक्खत्ता जोएंति, तं जहा-पुव्वासाढा य उत्तरासाढा य' तावत् पौषीममावास्यां कति नक्षत्राणि युञ्जन्ति ? तावत् द्वे नक्षत्रे युक्तः तद्यथा पूर्वाषाढा च उत्तराषाढा च । गौतमकृतप्रश्नस्योत्तरं भगवान् कथयति पूर्वाषाढोत्तराषाढेति द्वे एव नक्षत्रे पौषमासभाविनीममावास्यां यथायोगं चन्द्रेण सह संयुज्य परिसमाप्तिमुपनयति इति । तथाहि-प्रथमां पौषोममावास्यां पूर्वापाढानक्षत्रम् अष्टाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य षविंशती द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पट्सु सप्तपष्टिभागेषु २८ । । । एतावति गतेषु लीस मुहूर्त तथा एक मुहूर्त का बासठिया भाग तथा बासठिया एक भाग का सडसठिया अठावन भाग ४३३ इतना परिमित व्यतीत होने पर पांचवीं मार्गशीर्ष मास की अमावास्था को अनुराधा नक्षत्र समाप्त करता है । (पोसि पुव्वासाढा उत्तरासाढा) पोषी अमावास्या को पूर्वाषाढा एवं उत्तराषाढा नक्षत्र समाप्त करता है । यहां पर भी सूत्रपाठ का क्रम इस प्रकार से हैं-(ता पोसि अमावासं कइ णक्खत्ता जोएंति ? ता दोणि णक्खत्ता जोएंति, तं जहा पुव्वासाढा य उत्तरासाढा य) श्रीगौतमस्वामी पूछते हैं कि पोष मास की अमावास्या को कितना नक्षत्र समाप्त है उत्तर में भगवान् कहते हैं-पूर्वापाढा एवं उत्तराषाढा ये दो नक्षत्र पौष मास की अमावास्या को यथायोग चन्द्र के साथ संयोग कर के समाप्त करता हैं । जैसे कि-पहली पौष मास की अमास को पूर्वाषाढा नक्षत्र अठाइस मुहूर्त तथा एक मुहूर्त का छाईस बासठिया भाग तथा एक बासठिया भाग का सडसठिया छ भाग २८ લીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ભાગ તથા સડસઠિયા અાવન ભાગ ૪૩ પદ આટલું પ્રમાણ વીત્યા પછી માગશર માસની પાંચમી અમાસને અનુરાધા નક્ષત્ર समारत ४२ छ, पोसिं पुवासाढा उत्तरासाढा) पौष मासनी सभासने पूर्वाषाढा भने उत्तराषाढा नक्षत्र समा ४२ छ. मडीया ५४ सूत्राने। म २॥ प्रमाणे छ-(ता पोसिं अमावासं कइ णवत्ता जोएंति ता दोणि णक्खत्ता जोएंति, तं जहा-पुयासाढा य उत्तरासाढा य) श्री गौतभावाभी पूछे छे । पोषमासनी सभासने 21 नक्षत्री समाप्त ४२ छे ? ઉત્તરમાં ભગવાન શ્રી કહે છે કે પૂર્વાષાઢા અને ઉત્તરાષાઢા આ બે નક્ષત્ર પિષમાસની અમાસને યથાયોગ્ય ચંદ્રની સાથે સંગ કરીને સમાપ્ત કરે છે. જેમ કે–પહેલી પિષ માસની અમાસ પૂર્વાષાઢા નક્ષત્ર અઢાર મુહૂર્ત તથા એક મુહૂર્તના છવ્વીસ બાસડિયા ભાગ તથા બે સઠિયા એક ભાગના સડસઠયા છ ભાગ ૨૮ ફાઢ્ઢા આટલું પ્રમાણ વીત્યા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧