Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६०
सूर्यप्रतिस्त्र प्रतिपादयति-तावत् पौषीममावास्यां कुलसंज्ञक नक्षत्रं युनक्ति, उपकुलसंज्ञक नक्षत्रमपि युनक्ति, किन्तु न लभते कुलोपकुलं नक्षत्र, तत्र कुलं यदा युनक्ति तदा पूर्वाषाढा नक्षत्रं युनक्ति, उपकुलं यदा युनक्ति तदोत्तराषाढानक्षत्रं युनक्ति, परमत्र सर्वत्र कुलेन उपकुलेन वा युक्ता पौषी अमावास्या युक्ता इति वक्तव्या भवतीति । 'ता माहिणं अमावासं किं कुलं जोएइ वा उवकुलं जोएइ वा कुलोवकुलं जोएइ ? ता कुलं जोएइ उवकुलं जोएइ कुलोव कुलं जोएइ, कुलं जोएमाणे धणिहा णक्खत्ते जोएइ, उवकुलं जोएमाणे सवणे णक्खत्ते जोएइ, कुलोवकुलं जोएमाणे अभीयी णक्खत्ते जोएइ, ता कुलेण वा जुत्ता उपकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता माहीणं अमावासा जुत्तति वत्तव्वं सिया' तावत् माघीं खलु अमावास्यां किं कुलं साथ योग करती है ? अथवा उपकुल नक्षत्र के साथ योग करती है ? किं वा कुलोपकुल नक्षत्र के साथ योग करती है ? श्रीगौतमस्वामी के इस प्रश्न के उत्तर में भगवान श्री कहते हैं-पौषी अमावास्या का कुल संज्ञक नक्षत्र भी योग करता है, उपकुल संज्ञक नक्षत्र भी योग करता है परंतु कुलोपकुल संज्ञावाले नक्षत्र योग नहीं करते। उनमें जब कुलसंज्ञक नक्षत्र योग करता है तब पूर्वाषाढा नक्षत्र का योग होता है तथा जब उपकुल नक्षत्र का योग करता है तव उत्तराषाढा का योग होता है। ये कुल एवं उपकुल संज्ञक नक्षत्र से युक्त पोषी अमावास्या (युक्ता) इस नामवाली कही गई है । (ता माहिण्णं अमावासं किं कुलं जोएइ वा, उवकुलं जोएइ वा, कुलोवकुलं जोएइ ? ता कुलं जोएइ उपकुलं जोएइ, कुलोवकुलं जोएइ, कुल जोएमाणे धणिट्ठा णक्खत्ते जोएइ, उपकुलं जोएमाणे सवणे णक्खत्ते जोएइ, कुलोव कुलं जोएमाणे अभीई अक्खत्ते जोएइ, ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता माहीणं अमावासा जुत्तत्ति वत्तव्वं सिया) माघ मास की अमावास्या સંરક નક્ષત્રની સાથે યોગ કરે છે? અથવા ઉપકુલ સંજ્ઞક નક્ષત્રની સાથે વેગ કરે છે? કે કોપકુલ સંજ્ઞક નક્ષત્રની સાથે ભેગ કરે છે ? શ્રીગૌતમસ્વામીને આ પ્રશ્નના ઉત્તરમાં ભગવાન શ્રી કહે છે કે–પોષ માસની અમાસને કુલસંજ્ઞક નક્ષત્ર પણ ગ કરે છે. ઉપકુલ સંજ્ઞક નક્ષત્ર પણ યોગ કરે છે. પરંતુ કુલપકુલ સંજ્ઞાવાળા નક્ષત્ર રોગ કરતા નથી. તેમાં જયારે કુલસંજ્ઞક નક્ષત્ર યાગ કરે છે ત્યારે પૂર્વાષાઢા નક્ષત્રને વેગ થાય છે અને જ્યારે ઉપકુલસંજ્ઞક નક્ષત્રને વેગ કરે છે ત્યારે ઉત્તરાષાઢા નક્ષત્રનો યુગ થાય છે. આ કુલ અને ઉપકુલ સંજ્ઞક નક્ષત્રથી યુક્ત પિષમાસની અમાસ “યુક્તા એ નામવાળી કહેવામાં આવે છે. (ता माहिणं अमावासं किं कुलं जोएइ वा, उवकुलं जोपइ वा कुलोवकुलं जोएइ ? ता कुलं जोएइ उवकुठं जोएइ, कुलोवकुलं जोएइ, कुलं जोएमाणे धणिवा णक्खत्ते जोएइ, उवकुलं जोएमाणे सवणे णक्खत्ते जोण्इ, कुलो-कुलं जोएमाणे अभिई णक्खत्ते जोएइ, ता कुलेण वा जुचा उबकुलेण वा जुत्ता कुलोचकुलेण वा जुत्ता माहीणं अमावासा जुचत्ति वत्तव्यं सिया)
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧