Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८५१ पकुलसंज्ञकनक्षत्रं यथायोगं चन्द्रयोग मनुगच्छतीति, अत्र वा शब्दोऽपि शब्दार्थपरोज्ञेयः । एवमुक्ते गौतमे भगवानाह-'ता कुलं वा जोएइ उबकुलं वा जोएइ णो लभइ कुलोवकुलं' तावत् कुलं वा युनक्ति उपकुलं वा युनक्ति न लभते कुलोपकुलं अत्रापि वा शब्दोऽपि शब्दार्थवाचकः, तेन कुलसंज्ञकनक्षत्रमपि युनक्ति, उपकुलसंज्ञकनक्षत्रमपि युनक्ति, न लभते योगमधिकृत्य कुलोपकुलमिति । परमत्र कुलसंज्ञकनक्षत्रं युञ्जन् श्राविष्ठीममावास्यां मधानक्षत्रं युनक्ति, तेनेतद् व्यवहारदृशा प्रोच्यते व्यवहारतोहि गतायाममावास्यायामपि वर्तमानायां प्रतिपदि सत्यामपि योऽहोरात्रो मूले अमावास्याया सम्बद्धो भवति स: सकलोप्यहोरात्रोऽमावास्येति व्यवहियते, तेनेत्थं व्यवहारतः श्राविष्ठयाममावास्यायां मघानक्षत्रसम्भवात् पूर्वोक्त मघानक्षत्रयुक्तं कुलं युञ्जन् मघानक्षत्र युनक्तीति । परमार्थतस्तु पुनः चंद्र का योग करता है ? अथवा उपकुल संज्ञक नक्षत्र चंद्र का योग करता है ? यदि वा कुलोपकुल संज्ञक नक्षत्र यथायोग चंद्र के साथ योग करता है ? यहाँ पर वा शब्द अपि के अर्थ में प्रयुक्त है। श्रीगौतमस्वामी के इस प्रकार पूछने पर उत्तर में श्रीभगवान् कहते हैं-(ता कुलं वा जोएइ उवकुलं वा जोएइ, णो लभइ कुलोवकुलं) यहां पर भी वा शब्द अपि के अर्थ में है । श्राविष्ठि अमा. वास्या का कुलसंज्ञक नक्षत्र भी योग करता है, उपकुल संज्ञक नक्षत्र भी योग करता है किन्तु कुलोपकुलसंज्ञक नक्षत्र का योग नहीं होता है। कुलसंज्ञक नक्षत्र का योग करता हुवा श्राविष्ठी अमावास्या का मघा नक्षत्र का योग करता है। यह व्यवहार दृष्टि से कहा है। व्यवहार से ही गत अमावास्या में वर्तमान प्रतिपद होने पर भी जो अहोरात्र मूल में अमावास्या से सम्बद्ध होता है वह सम्पूर्ण अहोरात्र अमावास्या इस प्रकार से व्यवहत होता है। अतः इस प्रकार व्यवहार से श्राविष्ठी अमावास्या में मघा नक्षत्र का सम्भव होने से पूर्वोक्त मघा नक्षत्र कहा है कुल संज्ञक का योग करे तो मघा नक्षत्र સંજ્ઞક નક્ષત્ર ચંદ્રનો પેગ કરે છે? અથવા કુલપકુલ સંજ્ઞક નક્ષત્ર યથાસંભવ ચંદ્રની સાથે વેગ કરે છે? અહીંયાં વા શબ્દ અપિના અર્થમાં પ્રયુક્ત થયેલ છે. શ્રી ગૌતમस्वाभीना २ प्रमाणे पूछवाथी उत्तम श्री भगवान् ४ छे 3-(ता कुलं जोएइ, उबकुलं वा जोएइ जो लभेइ कुलोवकुलं) मया ५५ वा २५४ मचिन अ भा छे, श्राविष्टि અમાવાસ્યાનો કુલ સંજ્ઞક નક્ષત્ર પણ ચોગ કરે છે, ઉપકુલ સંજ્ઞક નક્ષત્ર પણ ન કરે છે, પરંતુ કુલપકુલ સંજ્ઞકનક્ષત્રને વેગ હેતો નથી, કુલસંજ્ઞક નક્ષત્રને રોગ થાય ત્યારે શ્રાવિષ્ઠિ અમાસને મઘા નક્ષત્ર યંગ કરે છે. આ કથન વ્યવહાર દષ્ટિથી કહેલ છે, વ્યવહારથી જ ગત અમાવાસ્યામાં વર્તમાન પ્રતિપદ હોવા છતાં પણ જે અમાસને મૂલમાં અમાસને સંબંધ હોય છે, એ સંપૂર્ણ અહોરાત્ર અમાવાસ્યા એ રીતે વ્યવહાર થાય છે, તેથી આ પ્રકારના વ્યવહારથી શ્રાવિષ્ઠિ અમાવાસ્યામાં મઘા નક્ષત્રને સંભવ હેવાથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧