Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८३९ अतिक्रान्तेसु परिसमापयति । ततो द्वितीयां माघीम् अमावास्याम् अभिजिनक्षत्रं त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य पइविंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य विंशतौ सप्तपष्टिभागेषु गतेषु ३।। एतन्मितेष्वतिक्रान्तेषु तां द्वितीयां माघीममावास्याम् अभिजिन्नक्षत्रं परिसमाप्तिसुपनयति । ततः तृतीयां माघीममावास्यां श्रवणानक्षत्रं त्रयोविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्च. त्रिंशति सप्तपष्टिभागेषु २३ । । । । एतत् तुल्येष्वतिक्रान्तेषु परिणमति । ततश्चतुर्थी माधीममावास्याम् अभिजिन्नक्षत्रं पदसु मुहर्तेषु एकस्य च मुहूर्तस्य सप्तत्रिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशतो सप्तपष्टिभागेषु ६ । एतत् तुल्येषु गतेषु परिसमाप्तिमुपनयति । ततः पञ्चमी माघीममावास्याम् उत्तरापाढा नक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षष्टी सप्तषष्टिभागेषु २५ । भाग का सडसठिया आठ भाग १० इतना वीतने पर समाप्त होती है ? दूसरी माघ मास की अमावास्या को अभिजित् नक्षत्र तीन मुहूर्त तथा एक मुहूर्त का बासठिया छाइस भाग तथा एक बासठिया भाग का सडसठिया वीस भाग ३।१६इतना परिमित व्यतीत होने पर दूसरी माघ मास की अमास को अभिजित् नक्षत्र समाप्त करता है । तत्पश्चात् तीसरी माघमास भाविनी अमावास्या को श्रवण नक्षत्र तेइस मुहूर्त तथा एक मुहूर्त का बासठिया उनचा लीस भाग तथा बासठिया एक भाग का सडसठिया पैंतीस भाग २३।१३४ इतना परिमित वीतने पर समाप्त होती है। तत्पश्चात् चौथी माघ मास की अमावास्या को अभिजित् नक्षत्र छह मुहूर्त एवं एक मुहूर्त का बासठिया सेत्तीस भाग तथा बासठिया एक भाग का सडसठिया सुडतालीस भाग ६ इतना प्रमाण तुल्य व्यतीत होने पर समाप्त होती है । तत्पश्चात् पांचवीं माघ मास की अमास को उत्तराषाढा नक्षत्र पचीस मुहूर्त तथा एक मुहूर्त का बासठिया ૧૨૬ ના આટલું પ્રમાણ વીતી ગયા પછી સમાપ્ત થાય છે. બીજી માઘમાસની અમાસને અભિજીત નક્ષત્ર ત્રણ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા છવ્વીસભાગ તથા એક બાસડિયા ભાગના સડસઠિયા વીસભાગ સારૂ ? આટલું પ્રમાણ વીત્યા પછી માઘમાસની બીજી અમાસને અભિજીત નક્ષત્ર સમાપ્ત કરે છે. તે પછી માઘમાસની ત્રીજી અમાસને શ્રવણ નક્ષત્ર તેર મુહર્ત તથા એક મુહર્તાના બાસઠિયા ઓગણચાલીસભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા પાંત્રીસ ભાગ ૨૩૨ફા! આટલું પ્રમાણ વીત્યા પછી સમાપ્ત થાય છે. તે પછી ચેથી માઘમાસની અમાસને અભિજીત નક્ષત્ર છ મુહૂર્ત અને એક મુહૂર્તનાં બાસઠિયા સડત્રીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા સુડતાલીસભાગ દારૂણારૂ આટલું પ્રમાણુ પુરૂં થતાં સમાપ્ત થાય છે, તે પછી પાંચમી માઘ માસની અમાસને ઉત્તરાષાઢા નક્ષત્ર પચીસ મુહૂર્ત અને એક મુહૂર્તના બાસડિયા દસભાગ તથા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧