Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८४६
सूर्यप्रज्ञप्तिसूत्रे क्रान्तेषु परिणमति । ततः पञ्चमी वैशाखीममावास्यां रेवती नक्षत्रम् एकोनविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य सम्बन्धिनो द्वापष्टिभागस्य सत्केषु चतुः षष्टौ सप्तपष्टिभागेषु १९ २३ । एतत्तुल्येषु व्यतीतेषु परिसमाप्तिमुपनयतीति वैशाख्या अमावास्यायाः विस्तृता व्यवस्था भवतीति । 'जट्टामूलं रोहिणी मग्गसिरं च' ज्येष्ठामूली रोहिणी मृगाशिरा च । अत्रापि सूत्रालापको यथा-'ता जिट्टमूलिण्णं अमावासं कइ णक्खत्ता जोएंति ? ता दोण्णि णक्खत्ता जोएंति, तं जहा रोहिणी मग्गसिरो य' तावत् ज्येष्ठामूली खलु अमावास्यां कति नक्षत्राणि युञ्जन्ति ? तावत् द्वे नक्षत्रे युक्तः, तद्यथा रोहिणी मृगशिरा च । तावदिति प्राग्वत् ज्येष्ठामूलाभ्यां सम्बद्धां-ज्येष्ठमासमाविनीममावास्यां कति संख्यकानि नक्षत्राणि युञ्जन्ति-चन्द्रेण सह यथासम्भवं योगं विधाय तां ज्येष्ठोममावास्यां परिसमाप्तिमुपनयतीति गौतमस्य प्रश्नं श्रुत्वा भगवानुतरयति-केवलं रोहिणी मृगशिरा नक्षत्राभ्यामेव ज्यैष्ठी अमावास्या परिसमाप्तिमुपगच्छतीति ज्ञायताम्, किन्त्वत्र व्यवहारमते रोहिणी है। तदनन्तर पांचवी वैशाखी अमावास्या रेवती नक्षत्र उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया भाग तथा बासठिया एक भाग का सडसठिया चोसठ भाग १९।। इतना परिमित वीतने पर समाप्त होती है। इस प्रकार वैशाख मास की अमावास्या की विस्तृत ब्यवस्था कही गई है। (जिट्ठा मूलं रोहिणी मग्गसिरं च) ज्येष्ठामूली अमास को रोहिणी एवं मृगशिर नक्षत्र समाप्त करता है। यहां पर भी सूत्रालापक इस प्रकार से हैं-(ता जिट्ठा मूलिण्ण अमावासं कइ णक्खत्ता जोएति ? ता दोणि णक्खत्ता जोएंति, तं जहा रोहिणी मग्गसिरो य) ज्येष्ठा एवं मूल नक्षत्र से सम्बद्ध ज्येष्ठमास भाविनी अमावास्या को कितना नक्षत्र चंद्र के साथ यथासंभव योग कर के समाप्त करते हैं। इस प्रकार गौतमस्वामी का प्रश्न सुन कर उत्तर में श्री भगवान् कहते हैं-केवल रोहिणी एवं मृगशिरा ये दो नक्षत्र ज्येष्ठी अमास्या को समाप्त करता है। व्यवहार नय के मत से रोहिणी एवं मृगशिर नक्षत्र का અમાસને રેવતી નક્ષત્ર ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ચેસઠ ભાગ ૧૯૬૪ આટલું પ્રમાણ વીતતા સમાપ્ત ४२ छ, २॥ प्रमाणे पैशामभासनी अमावास्या विषे सविस्त२ ४थन अडेस छ, (जिद्रा मूलं रोहिणी मगसिरं च) ज्ये०४भूक्षी अभासने डिणी मने भृशी नक्षत्र सभापत ४२ छ. महीयां पा सूत्राला५४ 20 प्रमाणे छे-(ता जिट्ठामूलिण्ण अमावासं कइ णक्खत्ता जोएंति ? ता दोण्णि णक्खत्ता जोएंति, त जहा रोहिणी मग्गसिरो य) न्ये! मने भूग નક્ષત્રથી સંબદ્ધ જ્યેષ્ઠમાસની અમાસને કેટલા નક્ષત્રે ચંદ્રની સાથે યથાસંભવ યેગ કરીને સમાપ્ત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં ભગ વાનશ્રી કહે છે કે-કેવળ રહિણી અને મૃગશિરા એ બે નક્ષત્ર જયેષ્ઠમાસની અમાસને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧